बलरामपुरम् - शासनप्रशासनस्य प्रयासैः संध्यायां तमसोमुखं भवतः ग्रामः प्रकाशमानः अभवत्
बलरामपुरम् , 14 अक्टूबरमासः (हि.स.)। छत्तीसगढ़स्य बलरामपुर-रामानुजगञ्जजनपदस्य अनेके क्षेत्राः दूरस्थाः पर्वतीयाः च अस्ति। घने वनानि, कठिनमार्गाः, ऊर्ध्वगिरयः च, आवागमनस्य कठिनता च अत्र विकासमार्गे नित्यम् बाधकाः जाताः। एषु क्षेत्रेषु शिक्षायाः, स्वा
शासन प्रशासन के प्रयासों से शाम ढलते ही अंधेरे में डूबने वाला गांव हुआ रोशन


शासन प्रशासन के प्रयासों से शाम ढलते ही अंधेरे में डूबने वाला गांव हुआ रोशन


बलरामपुरम् , 14 अक्टूबरमासः (हि.स.)। छत्तीसगढ़स्य बलरामपुर-रामानुजगञ्जजनपदस्य अनेके क्षेत्राः दूरस्थाः पर्वतीयाः च अस्ति। घने वनानि, कठिनमार्गाः, ऊर्ध्वगिरयः च, आवागमनस्य कठिनता च अत्र विकासमार्गे नित्यम् बाधकाः जाताः। एषु क्षेत्रेषु शिक्षायाः, स्वास्थ्यस्य च अन्यस्य आधारभूतसेवायाः प्राप्तिः सीमिता एव। एतादृशान् बाधाः अपि भूतपूर्वाः, शासनप्रशासनम् पर्वतीयकोरवा आदिवासी बस्तिषु योजनान् प्राप्य सन्ति।

शंकरगढ़विकासखण्डस्य ग्रामे बरपानी स्थितेषु पर्वतीय कोरवा कुलानाम् विद्युतिकरणात् पूर्वं स्वप्नवत् एव। पूर्वं एतेषु ग्रामीणेषु क्षेत्रेषु सूर्यास्ते एव तमः व्याप्यते, किन्तु अद्य संध्यायाम् एव गृहेषु, वीथीषु, क्षेत्रेषु च प्रकाशः प्रज्वालितः। यत्र पूर्वं नेयदीपेन वा मृत्तिकदीपेन रात्रिं व्यतीत करना आवश्यकं, तस्य बरपानी ग्रामस्य कथा अद्य परिवर्तिता। मुख्यमंत्री विष्णुदेव सायस्य नेतृत्वे राज्यसरकारेण सुनिश्चितम् यत् कोऽपि बस्ती तमसि नास्ति। अस्यां दिशि पीएम जनमनयोजना अन्तर्गत पर्वतीय आदिवासी क्षेत्रेषु शीघ्रं विद्युतीकरणम् आरब्धम्। यत्र पूर्वं विद्युतखम्भानि अपि द्रष्टुं स्वप्नवत्, तत्र अद्य प्रतिगृहे बल्बाः प्रज्वलिताः।

एतस्मिन् प्रयासेण शंकरगढ़विकासखण्डस्य ग्रामपञ्चायतेः आश्रिते ग्रामे बरपानी कोरवापरान्ते विद्युतिः प्राप्यते। एषा बस्ती षट् पर्वतीयकोरवा परिवारैः वर्षाणि बिना विद्युतिः जीवनं यापयन्ति स्म। यदा प्रथमवार तेषां गृहेषु बल्बाः प्रज्वलिताः, तदा बालकानां नेत्रयोः ज्योति, वृद्धजनानां मुखे संतोषः, स्त्रीणां च मनसि नवीनाः आशाः दृष्टाः। ग्रामवासिनः वदन्ति यत् पूर्वं संध्यायापर्यन्त सर्वकार्याणि समाप्तव्यम्, यतो हि रात्रौ सम्पूर्णं क्षेत्रं घने तमसे निमग्नम्। अधुना स्थिति पूर्णतः परिवर्तिता। रात्रौ शान्तिः प्रकाशेन जीवने च उत्त्साहेन परिणता।

उल्लेखनीयम् यत्, जनपदप्रशासनस्य सततनिरीक्षणे च प्रतिबद्धता च छत्तीसगढ़राज्यविद्युतमण्डल बलरामपुर द्वारा वनांचल पर्वतीयकोरवा निवासक्षेत्रेषु शत-प्रतिशत विद्युतीकरणं सुनिश्चितं कर्तुं निरंतरं प्रयासः क्रियते, प्रतिगृहे विद्युतिं प्राप्य अभियानः च सञ्चालितः।

हिन्दुस्थान समाचार / अंशु गुप्ता