Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 14 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघः (आरएसएस) शताब्दी–वर्षस्य उपलक्ष्ये मंगलवासरे छानबे–क्षेत्रे स्थिते सर्रोंई–ग्रामे हनुमान–मन्दिर–परिसरे स्वयंसेवकैः अनुशासनं च देशभक्तिं च प्रदर्शयन्तः भव्यं पथसंचलनं कृतम्। कार्यक्रमस्य अध्यक्षता अमरनाथ–वर्मा कृतवान्, संचालनं च खंड–कार्यवाह–दिलीपः कृतवान्।
अस्मिन अवसरे खंड–प्रचारक–कल्याणः उक्तवान् यत् यदा यदा संघे राजनैतिक–प्रतिबन्धाः आसन्, तदा तदा संघः समाज–सेवा तथा चारित्र–निर्माणस्य बलात् स्वयम् अधिकं सशक्तं कृतवान्।
सः अपि उक्तवान् यत् संघस्य उद्देश्यः केवलं संगठनं न, अपि तु राष्ट्र–निर्माणं च अस्ति। कार्यक्रमे दौरान वीरेंद्र–सेठस्य देशभक्तिगीत–प्रस्तुतिः उपस्थितजनसमूहं मन्त्रमुग्धं कृता।
पथ–संचलने निम्नलिखिताः स्वयंसेवकाः प्रमुखतया संलग्नाः
केशवः, अवधेशः, नारायणः, गंगेशः, देवीप्रसादः, गणेशः, हरसूप्रसादः, विनयः, तेजप्रतापः, सुशीलः, अजयतिवारी, कृष्णकांतः, हिंछूप्रसादः, संगमलालः, श्रीनाथयादवः, रामकृष्णशुक्लः, रामबाबू, शंकरः, निखिलः, भोलू, रवीश–अग्रहरी, राहुलः, सूरजः, हजारीलालः, अवधनारायणः इत्यादयः च।
---------------
हिन्दुस्थान समाचार