Enter your Email Address to subscribe to our newsletters
बॉलीवुड-सुपरस्टारः अक्षयकुमारस्य चलचित्राणां तेषां भक्तेभ्यः सदा आतुरतया प्रतीक्षा अस्ति। अद्यतनकाले अभिनेता ‘जॉली एलएलबी 3’ इत्यस्मिन् दृष्टः, यत्र तस्य अभिनयस्य बहु प्रशंसायाः लब्धिः अभवत्। अधुना अक्षयः पुनः महतीं पडितेः धमाकायै सज्जः अस्ति।ताजाः वार्ताः कथयन्ति, यत् अभिनेता शीघ्रं साउथस्य सुपरहिट् चलचित्रस्य ‘संक्रांतिकी वास्तुनम्’ इत्यस्य हिन्दी-रीमेक् रूपेण दृष्टः भविष्यति। सूत्राणि सूचयन्ति – “अक्षयकुमाराय चलचित्रकथायाः अत्यन्तं रुचिः जाताऽस्ति। सः चलचित्रं दृष्ट्वा स्वयमेव तस्य हिन्दी-रीमेक् निर्णयं कृतवान्।”लक्ष्यताम्, मूलचित्रस्य ‘संक्रांतिकी वास्तुनम्’ इत्यस्य निर्देशनं विख्यातेन चलचित्रनिर्मातृणां अनिलरविपुड्यै कृतम्। एषा एकः एक्शन-कॉमेडी चलचित्रः आसीत्, यत्र साउथ-सुपरस्टारः वेंकटेशदग्गुबाती मुख्यभूमिकायाम् आसीत्। चलचित्रः 14 जनवरी 2025 तमे दिनाङ्के प्रदर्शितः, यत्र विश्वे 250-300 कोटिरूप्यकाणां विशालम् लाभः लब्धः।वार्तासु अपि उल्लेखः अस्ति यत् हिन्दी-रीमेकस्य कृते अद्यतनकाले पात्रनिर्वाचनस्य प्रक्रिया चलति। यद्यपि, चलचित्रस्य मुख्यनायिकाम् अद्यतनं निश्चितम् नास्ति। प्रारम्भिकः छायांकनसमयः शीघ्रं आरभितुं आसीत्, किन्तु अक्षयकुमारस्य व्यस्त-कार्यतालिका कारणेन परियोजनायाम् किंचित् विलम्बः जातः।यदि अक्षयस्य आगामी परियोजनासु दृष्टिं कुर्मः, सः आगामी वर्षे 2026 ‘भूतबंगला’ इत्यस्मिन् दृश्यते। अपरतः तस्य समीपे ‘हैवान्’, ‘फिर हेरा फेरी 3’ च ‘वेल्कम् टू द जंगल’ इत्यादीनि महत्त्वपूर्णानि चलचित्राणि अपि सन्ति। रोचकं यत् अक्षयः पूर्वमेव साउथ-चलचित्राणां हिन्दी-रीमेक्सु भूमिकां कृतवान्, यथा ‘राउडी राठौर्’ तथा ‘सरफिरा’, या: बॉक्स-ऑफिस् मध्ये सफलाः अभवन्। अधुना दृष्टव्यं यत् ‘संक्रांतिकी वास्तुनम्’ इत्यस्य हिन्दी-रूपान्तरणं दर्शकेषु किं प्रभावं करिष्यति।
---------------
हिन्दुस्थान समाचार