ओलंपिक पदक विजेता अमन सेहरावतो डब्ल्यूएफआईतः एकवर्षाय प्रतिबंधम् अपसारयितुं आह्वानं, दोषो मतः
नव दिल्ली, 14 अक्टूबरमासः (हि.स.)।पेरिस् ओलम्पिके 2024 तु कांस्यपदकं जेतवाने पहलवानः अमनः सेहरावत् स्वस्य उपरि आरोपितं एकवर्षीयं निषेधं अपहर्तुं याचितवान्। विश्वच्याम्पियनशिपे तौलं कर्तुं न समर्थः सन् इत्यनेन कारणेन WF-I (भारतीयक्रीड़ासंघः) तस्य उप
भारतीय पहलवान अमन सहरावत


नव दिल्ली, 14 अक्टूबरमासः (हि.स.)।पेरिस् ओलम्पिके 2024 तु कांस्यपदकं जेतवाने पहलवानः अमनः सेहरावत् स्वस्य उपरि आरोपितं एकवर्षीयं निषेधं अपहर्तुं याचितवान्। विश्वच्याम्पियनशिपे तौलं कर्तुं न समर्थः सन् इत्यनेन कारणेन WF-I (भारतीयक्रीड़ासंघः) तस्य उपरि एषा क्रिया कृतवती। भारतीय-ओलम्पिक-संघेन (IOA) आयोजिते सम्मानीय समारोहे अमनः स्वकीयं दोषं स्वीकरोत् यत् एषा तस्य प्रथमं चूका। तेन उक्तम्, “अहं WF-I अध्यक्षं संजयं सिंगं साक्षात् मिलित्वा निर्णयस्य पुनर्विचाराय व्यक्तिगतं याचनां करिष्यामि।”

अमनः अवदत् – “अहं तान् (WF-I अध्यक्षं) साक्षात् मिलित्वा अनुरोधं करिष्यामि। एषा मम प्रथमं दोषः, पुनः न भविष्यति।” WF-I, 23 सप्टेम्बर 2025 तमे दिनाङ्के अमनाय कारणं वदतुं नोटिसं प्रदत्तवती। 29 सप्टेम्बरे तस्य उत्तरं “असंतोषजनकं” इति मन्यते स्म, ततो अनुशासनसमित्या एकवर्षीयं निषेधं सिफारिशितं।

अमनः कथयति यत्“प्रतियोगित्या पूर्वस्मिन् दिने अकस्मात् उदरवेदना जाताऽस्मि, यतः अहं तौलं घटयितुं न शक्ता। मम केवलं 600–700 ग्राम् तौलं घटयितुं शेषं आसीत्। किन्तु अकस्मात् उदरे वेदना जाताऽस्मि, अहं तदानीं प्रत्यक्षं कक्षे गत्वा। औषधीनि गृहित्वा अपि स्वास्थ्यं सुधारितं न अभवत्।

22 वर्षीयः अमनः विश्वच्याम्पियनशिपे 57 कि.ग्रा. फ्रीस्टाइल् वर्गे भारतस्य पदक-आशां आसक्तः, किन्तु 1.7 कि.ग्रा. अधिकं तौलं भवति इत्यस्मात् प्रतियोगितायाः अयोग्यः अभवत्। ततः WF-I 23 सप्टेम्बरारभ्य एकवर्षं तस्य उपरि निषेधं कृतवान्।

अमनः कथयति – “अयं निषेधः मम क्रीड़ा-कैरियर् प्रति महत्तमं प्रभावं करिष्यति। आगामिनि वर्षे एशियाई खेलानि च विश्वच्याम्पियनशिपाः महत्त्वपूर्णानि सन्ति। एशियाई खेलानि चतुर्ष्वर्षे एकवारं यान्ति। एषा अवसरं नष्टा भवति, मम कृते महत्तमं हानिः।

अमनः WF-I अध्यक्षेन सह भेटां कृत्वा च, खेलमन्त्रालयस्य सहाय्यं अपि याचितुं योजयति। सः अवदत् – “वयं सम्पूर्णं प्रयत्नं करिष्याम। खेलमन्त्रालयात् अपि याचनां करिष्याम।

गौरवं – अमनः सेहरावत् पेरिस् ओलम्पिके 2024 तु 57 कि.ग्रा. वर्गे कांस्यपदकं जितवान्, तथा च देशे उदयोन्मुखेषु पहलवानेषु एकः गण्यते। तस्य अगतः लक्ष्यः एशियन् च्याम्पियनशिप् 2026 तथा एशियाई खेलाः 2026 मध्ये पदकं प्राप्नुति।

---------------

हिन्दुस्थान समाचार