Enter your Email Address to subscribe to our newsletters
जयपुरम्, 14 अक्टूबरमासः (हि.स.)। राजस्थान–लोक–सेवा–आयोगेन सहायक–अभियन्ता–संयुक्त–प्रतियोगी–(प्रारंभिक)–परीक्षा–२०२४ अन्तर्गत सामान्य–ज्ञान–सामान्य–विज्ञान, स्थापत्य–अभियान्त्रिकी (Civil Engineering), विद्युत–अभियान्त्रिकी, यांत्रिक–अभियान्त्रिकी तथा कृषि–अभियान्त्रिकी इत्येतानां विषयानां प्रश्नपत्राणि प्रकाशितानि सन्ति। एषां मॉडल–उत्तरकुञ्ज्यः अपि आयोगस्य जालपृष्ठे (website) उपलभ्याः सन्ति। विस्तीर्ण–सूचना अपि तत्रैव दत्ता अस्ति।
आयोगस्य मुख्य–परीक्षा–नियन्त्रकः आशुतोष–गुप्तः उक्तवान् यत् — उक्त–परीक्षा २८ सप्टम्बरात् ३० सप्टम्बरपर्यन्तं आयोजिताऽभूत्। यदि कश्चन अभ्यर्थी एषु मॉडल–उत्तरकुञ्जिषु किमपि आपत्तिं करोति तर्हि सः १५–१७ अक्टूबर मध्ये रात्रेः द्वादशवादनात् पूर्वं नियत–शुल्केन सह ऑनलाइन आपत्ति–प्रविष्टिं कर्तुं शक्नोति।
आपत्तयः आयोगस्य जालपृष्ठे दत्तेषु मॉडल–प्रश्नपत्र–क्रमानुसारमेव प्रविष्टव्या।
सर्वाः आपत्तयः प्रमाणिक–ग्रन्थैः (Standard, Authentic Books) सह एव ऑनलाइन प्रस्तुतव्या।
यदि प्रमाण–पत्राणि न संलग्नानि भवन्ति तर्हि आपत्तिषु विचारः न भविष्यति।
केवलं परीक्षायाम् सम्मिलिताः अभ्यर्थिनः एव आपत्तिं कर्तुं अर्हन्ति — अन्यैः कृताः आपत्तयः स्वीकृताः न भविष्यन्ति।
प्रत्येकस्य प्रश्नस्य कृते शत–रूप्यकाणि (₹100) शुल्कं, सेवा–शुल्कं अतिरिक्तं, निर्धारितम् अस्ति।
अभ्यर्थिनः SSO Portal मध्ये प्रवेश्य Recruitment Portal → Question Objection इति कृत्वा शुल्कं E-Mitra कियोस्केन वा Payment Gateway द्वारा स्वयं दत्वा आपत्तिं प्रविष्टुं शक्नुवन्ति।
शुल्कस्य पुनर्प्रत्यावर्तनम् (Refund) नास्ति।
शुल्काभावात् आपत्तिः अस्वीकृता भविष्यति।
आपत्तयः केवलं ऑनलाइन–रूपेण एव स्वीक्रियन्ते — अन्येन माध्यमेन न।
आपत्तिः एकवारमेव स्वीक्रियते। ऑनलाइन–आपत्तिप्रविष्टौ यदि किमपि तकनीकी–समस्या जायते तर्हि अभ्यर्थिनः ईमेलद्वारा — recruitmenthelpdesk@rajasthan.gov.in वा दूरवाणी–संख्या 9352323625, 7340557555 इत्येतयोः सम्पर्कं कर्तुं शक्नुवन्ति। ऑनलाइन–आपत्तिप्रवेश–संयोगः केवलं १५–१७ अक्टूबर २०२५ पर्यन्तं रात्रेः द्वादशवादनात् सक्रियः भविष्यति, ततः परं सः निष्क्रियः भविष्यति।
---------------
हिन्दुस्थान समाचार