विन्ध्यधरायाः दीपैः अयोध्या दीपोत्सवे ज्योतिर्मयी भविष्यति, प्रत्येकं दीपे भारतस्य स्वाभिमानः संस्कारश्च प्रतिबिम्बितः भविष्यति
- विश्वं द्रक्ष्यति भारतस्य मृत्तिकां, परम्परां च नारीशक्तेः प्रकाशं च। - सरयूतीरे लक्षसङ्ख्यकदीपाः एकत्र प्रज्वलिताः वसुधैवकुटुम्बकमिति भावं जागरयिष्यन्ति। मीरजापुरम्, 14 अक्टूबरमासः (हि.स.)। यदा अयोध्यायाः पवित्रायाः सरयूतीरे दीपोत्सवस्य रात्रौ
चुनार में बने स्वदेशी दीए।


- विश्वं द्रक्ष्यति भारतस्य मृत्तिकां, परम्परां च नारीशक्तेः प्रकाशं च।

- सरयूतीरे लक्षसङ्ख्यकदीपाः एकत्र प्रज्वलिताः वसुधैवकुटुम्बकमिति भावं जागरयिष्यन्ति।

मीरजापुरम्, 14 अक्टूबरमासः (हि.स.)। यदा अयोध्यायाः पवित्रायाः सरयूतीरे दीपोत्सवस्य रात्रौ लक्षसंख्यकदीपाः प्रज्वलिष्यन्ति, तदा तेषु प्रायः पञ्चदशलक्षं मृन्मयानां दीपानां भारतस्य आत्मस्वरूपायाः विंध्यधरायाः पावनभूमेः आगम्य भविष्यन्ति। एते केवलं दीपाः न, किन्तु भारतीयपरम्परायाः, ग्राम्यकौशलस्य च नारीशक्तेः च सजीवप्रतीकानि, या इदानीं विश्वस्तरे स्वपरिचयं निर्मायन्ति।

“नवचेतना एफ्.पी.ओ.” इत्यनेन, “गाइडिंग सोल्स ट्रस्ट” इत्यनेन च सहकार्येण निर्मीयमाणाः एते दीपाः मृत्तिकागन्धेन सह तं श्रमकथां वदन्ति, या ग्राम्यनार्याः हस्ताभ्यां निर्मिता। गतवर्षे यत्र अष्टाधिलक्षं पञ्चसहस्रं दीपाः अयोध्यां प्रेषिताः आसन्, तत्र अस्मिन् वर्षे तेषां संख्या द्विगुणा भूत्वा पञ्चदशलक्षाधिकाः जाता। अद्यापि दशलक्षं दीपानां खेपः अवधपुरीं प्राप्तः अस्ति, शेषनिर्माणं युद्धस्तरे प्रवर्तमानम्।

“दीयाघर” इत्यस्य अधिष्ठाता चन्द्रमौलिः पाण्डेय नामकः वदति—“प्रत्येकदीपेन सह एका नारीस्य हर्षमुस्कानं संबद्धा अस्ति।” इयं पहल न केवलं परम्परां जीवयति, किन्तु ग्राम्यनार्यः आर्थिकस्वातन्त्र्यं आत्मगौरवं च ददाति। अस्मिन् वर्षे षष्टिलक्षं दीपानां निर्माणलक्ष्यं निर्धारितम्, यत्र पञ्चचत्वारिंशलक्षं दीपाः पूर्वमेव सिद्धाः सन्ति। तेषु आकर्षकः ‘सीता-दीयः’ सर्वाधिकं मांगलिकः, यस्य मूल्यं केवलं द्वौ अर्धः रूप्यकः अस्ति। नेपाल, भूटान, श्रीलंका इत्यादिदेशेषु अपि एते स्वदेशदीपाः शीघ्रं लोकप्रियाः भवन्ति।

अधुना विंध्यधरायाः एते दीपाः अमेज़न्, फ्लिपकार्ट् इत्यादि वैश्विकऑनलाइन-मञ्चेषु अपि उपलब्धाः सन्ति। अयोध्यायाः दीपोत्सवकाले यदा सरयूतीरे लक्षसंख्यकदीपाः एककाले प्रज्वलिष्यन्ति, तदा सः केवलं धार्मिकः अनुष्ठानः न भविष्यति, अपितु भारतकलेः, श्रमस्य च, स्वदेशभावनायाश्च वैश्विकः उत्सवः भविष्यति, यः समग्रं जगत् प्रति “वसुधैव कुटुम्बकम्” इति सन्देशं प्रेषयिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता