अयोध्या दीपोत्सवाय निर्मीयन्ते 15 अस्थायी चिकित्सालयस्य
- मुख्यमंत्रिणः विशेषेण निर्देशे स्थापयिष्यते एक-एकस्य व्यक्तेः स्वास्थ्यस्य संरक्षणम् - दीपोत्सवम् 2025 अविस्मरणीयं कर्तुं युध्दस्तरेण सङ्गताः योगी सर्वकार – समारोहे आगन्तुकानां च स्वास्थ्यरक्षणाय समग्रमेलेषु दश स्थानेषु एम्बुलन्साः नियुक्ताः स
दीपोत्सव


- मुख्यमंत्रिणः विशेषेण निर्देशे स्थापयिष्यते एक-एकस्य व्यक्तेः स्वास्थ्यस्य संरक्षणम्

- दीपोत्सवम् 2025 अविस्मरणीयं कर्तुं युध्दस्तरेण सङ्गताः योगी सर्वकार – समारोहे आगन्तुकानां च स्वास्थ्यरक्षणाय समग्रमेलेषु दश स्थानेषु एम्बुलन्साः नियुक्ताः स्युः – अयोध्यायाः अपि च, अमेठी, अंबेडकरनगर, बाराबंकी च सुल्तानपुरात् विशेषज्ञवैद्यैः दलं आमन्त्रितम् – सर्वेषु चिकित्सालयेषु आवश्यकाः औषधयः, पैरामेडिकल् कर्मकाराः च विशेषज्ञवैद्याः च सन्ति।

अयोध्या, 14 अक्टूबरमासः (हि.स.)। दीपोत्सवस्य 2025 अविस्मरणीयं पूर्णतः च सुरक्षितं कर्तुं मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य निर्देशनानुसार स्वास्थ्यविभागेन अयोध्यायां दृढप्रयत्नाः कृताः। अयोध्यायां आगत्य दीपोत्सवे श्रद्धालुभ्यः पर्यटकानां च स्वास्थ्यरक्षणाय पञ्चदश अस्थायी चिकित्सालयानि स्थाप्यन्ते। समग्रमेलेषु दश स्थानेषु च २४-घण्टानां एम्बुलन्सानाम् नियुक्तिः क्रियते।

मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य विशेषनिर्देशनुसार अनेन वर्षे नवमदीपोत्सवस्य आयोजनाय युद्धस्तरेण तयारी क्रियते। अस्मिन आयोजने प्रत्येकस्य व्यक्तेः स्वास्थ्यं सम्पूर्णतः रक्षितं भविष्यति। अयोध्यायाः प्रमुखवैद्याधिकारी डॉ. सुशीलकुमारबानियान् उक्तवान् – दीपोत्सवे स्वास्थ्यसेवानां विषयं पूर्णसतर्कता अनिवार्ये भविष्यति। सर्वेषु चिकित्सालयेषु आवश्यकाः औषधयः, पैरामेडिकल् कर्मकाराः, विशेषज्ञवैद्याः च उपलभ्यन्ते।

-- एम्बुलन्साः एतेषु स्थलेषु तन्त्रकालये नियुक्ताः स्युः

कंट्रोल् रूम्, श्रीरामजन्मभूमि परिसरः, श्रीहनुमानगढ़ी, श्रीकनक भवनमन्दिरपरिसरः, पक्का घाटः, बन्धातिरः (वीणा चौराहः), हनुमानगुफा (श्रीरामकथासंग्रहालयः), साकेत् पेट्रोल् पम्प्, अयोध्याधाम् रेल्वी स्टेशन, श्रीनागेश्वरनाथमन्दिरः च।

-- त्रयः प्रमुखाः चिकित्सालयाः, पञ्चाशत् शय्यानि आरक्षितानि

स्वशासी राजर्षि दशरथ मेडिकल् कालेज् अयोध्यायां – २० शय्यानि।

जिलाचिकित्सालयः अयोध्या (पुरुष) – २० शय्यानि।

श्रीरामचिकित्सालयः अयोध्या – १० शय्यानि।

-- एतेषु पञ्चदश स्थलेषु अस्थायी प्राथमिक उपचारकेन्द्राणि स्थाप्यन्ते

कंट्रोल् रूम् (साकेत् डिग्री कालेज् सम्मुखे), श्रीरामजन्मभूमि निकासद्वारः, श्रीरामजन्मभूमि निकासद्वारः (पीएफसी), श्रीहनुमानगढ़ी मन्दिरः, बन्धातिरः (विकासप्राधिकरण कार्यालयः), पक्का घाटः (८ शय्यानि अस्थायी चिकित्सालयः), श्रीनागेश्वरनाथमन्दिरः, साकेत् पेट्रोल् पम्प्, हनुमानगुफा (श्रीरामकथासंग्रहालयः), अन्तर्राष्ट्रीय बस्स्टॉप् अयोध्याधाम्, कारसेवकपुरम्, दशरथमहल्, अयोध्याधाम् रेल्वी स्टेशन, कनकभवनमन्दिरपरिसरः, झनकिघाटः च।

-- अन्यजनपदात् विशेषज्ञवैद्यदलानि आगमिष्यन्ति

दीपोत्सवे स्वास्थ्यसेवानां अधिकं सशक्तीकरणाय अमेठी, अंबेडकरनगरं, बाराबंकी, सुल्तानपुर इत्यादिषु जनपदेभ्यः विशेषज्ञवैद्यदलाः अयोध्यायां आगमिष्यन्ति। एते दलाः सम्पूर्णसमारोहकालिनं विविधस्थलेषु नियुक्ताः स्युः, श्रद्धालुभ्यः स्वास्थ्यसेवाः प्रदास्यन्ते।

हिन्दुस्थान समाचार