पाकिस्तानं करोति बालानाम् अधिकाराणां घोरेण उल्लंघनम् - भारतम्
न्यूयॉर्कम्, 14 अक्टूबरमासः (हि.स.)। संयुक्तराष्ट्रमहासभायाः (यूएनजीए) ८०तमसत्रे भारतस्य प्रतिनिधित्वं कुर्वन् भारतीयजनतापक्षस्य (भाजपा) सांसदः निशिकान्तदुबे पाकिस्तानदेशं ‘बालाधिकारभंगकर्ता’ इत्युक्त्वा तस्य तीव्रं समालोचनं कृतवान्।निशिकान्तदुबे प
निशिकांत दुबे


न्यूयॉर्कम्, 14 अक्टूबरमासः (हि.स.)। संयुक्तराष्ट्रमहासभायाः (यूएनजीए) ८०तमसत्रे भारतस्य प्रतिनिधित्वं कुर्वन् भारतीयजनतापक्षस्य (भाजपा) सांसदः निशिकान्तदुबे पाकिस्तानदेशं ‘बालाधिकारभंगकर्ता’ इत्युक्त्वा तस्य तीव्रं समालोचनं कृतवान्।निशिकान्तदुबे पाकिस्तानं संयुक्तराष्ट्रस्य ‘बालाः च सशस्त्रसंघर्षः’ (सीएसी) एजेंडायाः घोरं उल्लङ्घकं इति निरूप्य उक्तवान् – एषः देशः स्वेषु आन्तरिकसीमासु बालानाम् प्रति गम्भीरान् अत्याचारान् छुपयितुं यत्नं कुर्वन्ति। तेन अफ़्गानिस्ताने भारते च सीमापार् आक्रमणानां उल्लेखः कृत्वा पाकिस्तानं ‘आत्मनि दृष्टिं कर्तुं’ परामर्शितम्।सः उक्तवान् – “पाकिस्तानं स्वस्य प्रतिबिम्बे दृष्टिं कुर्यात्। एषः मञ्चे उपदेशं दातुं त्यज्य स्वसीमासु बालानाम् रक्षणाय कर्म कर्तव्यम्। एषः स्वसीमासु स्त्रियः बालाश्च लक्ष्यं कर्तुं परित्यजेत्।”भाजपा सांसदः सोमवासरे दत्ते भाषणे उक्तवान् – “भारतं तस्य प्रयासस्य कङ्क्षितं निन्दति, यस्मिन पाकिस्तानः स्वसीमासु बालानाम् प्रति गम्भीरान् अत्याचारान् लोकेन लुप्तुम् यत्नं करोति। एषः प्रयासः एतस्मिन् वर्षे सीएसी प्रतिवेदनस्य अपि साक्ष्येन प्रदर्शितम्।”निशिकान्तदुबेण एषः वक्तव्यः पाकिस्तानस्य भारतस्य आन्तरिकविषयेषु टिप्पण्याः प्रत्युत्तररूपेण कृतः। पूर्वमेव पाकिस्तानः कथं अफ़्गानिस्ताने बालानाम् प्रति आक्रमणेषु तथा मईमासे सीमान्तग्रामीणेषु गोलीबारीकार्येषु भारतं दुष्कृत्यकर्तारं विज्ञापयत्।संसदस्य वक्तव्ये – “अंतरराष्ट्रीयमञ्चेषु भारतविरुद्ध पाकिस्तानस्य वक्तव्याणि अतिपाखण्डपूर्णानि इति भारतः जानीते। एषः देशः लघु बालानां स्त्रियः च स्वास्थ्यकर्मणां प्रति आक्रमणे संलग्नः। अफ़्गानिस्तानसीमायाः समीपे पाकिस्तानीसेनायाः हवाईआक्रमणैः प्रभावितानां अफ़्गानबालानां मृत्यूनि च घातकानि दृष्टानि।”दुबे ‘ऑपरेशनसिंदूर’ इत्यस्य उल्लेखं कृत्वा उक्तवान् – “ऑपरेशनसिंदूरकाले भारतः पाकिस्तानदेशे पाकिस्तानसम्प्रभुत्याः कश्मीरप्रदेशे च नवं आतंकवादशिविराणि चिन्त्य आक्रमितवान्, अनेकान् आतंकवादिनः हतः।”भारतीयप्रतिनिधिमण्डलस्य नेतृत्यं कुर्वन् दुबे भारतस्य बालाधिकारसंरक्षणाय ‘बालहेल्पलाइन’ संस्थायाः स्थापने तथा बालतस्करीप्रतिबन्धकाय उपायेषु सदस्यराष्ट्राणां प्रशंसां अपि कृतवान्।--------------

हिन्दुस्थान समाचार