बिहार विधानसभानिर्वाचनम् : भाजपा 71 प्रत्याशिनां प्रथम सूची प्रेषिता
पटना, 14 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनाय २०२५ तमे वर्षे भारतीयजनतापक्षेण (भा.ज.पा.) मङ्गलवारे स्वस्य प्रत्याशिनां प्रथमसूची प्रकाशिताभवत्। अस्मिन् प्रथमपत्त्रे एकसप्तत्येकं (७१) प्रत्याशीनामानि समाविष्टानि सन्ति। पटने आयोजिते पत्रकारसम्
बिहार प्रदेश भाजपा कार्यलाय में पतकार वार्ता के दौरान प्रदेश अध्यक जयसवाल और संगठन मंत्री दलसानिया


पटना, 14 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनाय २०२५ तमे वर्षे भारतीयजनतापक्षेण (भा.ज.पा.) मङ्गलवारे स्वस्य प्रत्याशिनां प्रथमसूची प्रकाशिताभवत्। अस्मिन् प्रथमपत्त्रे एकसप्तत्येकं (७१) प्रत्याशीनामानि समाविष्टानि सन्ति। पटने आयोजिते पत्रकारसम्मेलने पक्षस्य वरिष्ठनेतृभिः प्रत्याशिनां नामानां औपचारिकं घोषणं कृतम्। राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजगस्य) प्रमुखसदस्यरूपेण भा.ज.पा. एष्यां वारि जनतादल (यूनाइटेड) इत्यनेन अन्यैश्च सहयोगिदलैः सह निर्वाचनभूमौ प्रविश्यति। राजगमध्ये जातस्य आसनविभाजनस्य आधारेण भा.ज.पा. एष्यां वारि एकाधिकशतं (१०१) आसनेषु निर्वाचनं यास्यति।

भारतीयजनतापक्षस्य (भा.ज.पा.) प्रत्याशिनां नामानि — बेतियायाः रेणुदेवी, रक्सौलेः प्रमोदकुमारसिन्हा, पिप्रायाः श्यामबाबुप्रसादयादवः, मधुबनात् राणारणधीरसिंहः, मोतिहारीतः प्रमोदकुमारः, ढाकातः पवनजायसवालः, रीगातः वैद्यनाथप्रसादः, बथनाहातः अनिलकुमाररामः, परिहारात् गायत्रीदेवी, सीतामढीतः सुनीलकुमारपिन्टुः, बेनीपट्ट्याः विनोदनारायणझा, खजौल्याः अरुणशङ्करप्रसादः, बिस्फ्याः हरिभूषणठाकुरबचौल इत्येभ्यः टिकटं दत्तम्।

तथैव राजनगरात् सुजीतपास्वानः, झंझारपुरात् नितीशमिश्रः, छातापुरात् नीरजकुमारबबलूः, नरपतगञ्जात् देवंतीयादवा, फारबिसगञ्जात् विद्यसागरकेसरी, सिकटीतः विजयकुमारमण्डलः, किशनगञ्जात् स्वीटीसिंहः, बनमनख्याः कृष्णकुमारऋषिः, पूर्णियायाः विजयकुमारखेमकः, कटिहारात् तारकिशोरप्रसादः, प्राणपुरात् निशासिंहः, कोढातः कवितादेवी, सहरसायाः आलोकरण्झा, गौराबौरामात् सुजीतकुमारसिंहः, दरभङ्गायाः संजयसरावगी इत्येभ्यः टिकटं दत्तम्।

एवमेव केवटीतः मुरारीमोहनझा, जालेतः जीवेशकुमारमिश्रः, औरायात् रमानिषादः, कुढ़नीयाः केदारप्रसादगुप्तः, बरुराजात् अरुणकुमारसिंहः, साहेबगञ्जात् राजूकुमारसिंहः, वैकुण्ठपुरात् मिथिलेशतिवारी, सिवानात् मङ्गलपाण्डेयः, दरौन्दातः कर्णजीतसिंहः, गोरेयाकोठितः देवेशकान्तसिंहः, तरैयातः जनकसिंहः, अमनौरातः कृष्णकुमारमण्टुः, हाजिपुरात् अवधेशकुमारसिंहः, लालगञ्जात् संजयकुमारसिंहः, पातेपूरात् लखेन्द्रकुमाररौशनः, मेहिउद्दीननगरात् राजेशकुमारसिंहः, मछवारातः सुरेन्द्रमेहता, तेघ्रायाः रजनीशकुमारः, बेगूसरायात् कुन्दनकुमार इत्येभ्यः भा.ज.पा. प्रत्याशीभावेन नियुक्ताः।

---------------

हिन्दुस्थान समाचार