ओडिशा राज्यस्य दुर्गापुरे घटिते सामूहिकबलात्कारकाण्डे पीडिता छात्रायै दूरवाणीमाध्यमेन उक्तम् – मा चिन्तय, राज्यसर्वकारः पूर्णतया त्वया सह अस्ति
भुवनेश्वरम्, 14 अक्टूबरमासः (हि.स.)। ओडिशा राज्यस्य मुख्यमंत्री मोहनचरण माझी सोमवासरस्य रात्र्याः विलम्बे पश्चिमबंगालस्य दुर्गापुरे घटिते सामूहिकदुष्कर्मकाण्डे ओडिशा युवतीं, तस्य मातरं च तत्र उपस्थिताम् ओडिशा राज्यमहिलायोगस्य अध्यक्षां शोभना महान्त
ओडिशा राज्यस्य दुर्गापुरे घटिते सामूहिकबलात्कारकाण्डे पीडिता छात्रायै दूरवाणीमाध्यमेन उक्तम् – मा चिन्तय, राज्यसर्वकारः पूर्णतया त्वया सह अस्ति


भुवनेश्वरम्, 14 अक्टूबरमासः (हि.स.)। ओडिशा राज्यस्य मुख्यमंत्री मोहनचरण माझी सोमवासरस्य रात्र्याः विलम्बे पश्चिमबंगालस्य दुर्गापुरे घटिते सामूहिकदुष्कर्मकाण्डे ओडिशा युवतीं, तस्य मातरं च तत्र उपस्थिताम् ओडिशा राज्यमहिलायोगस्य अध्यक्षां शोभना महान्तीं च दूरवाणीमाध्यमेन संवादं कृतवान्।

मुख्यमन्त्रीण पीडिताय साहसं प्रदत्तं कथितम् – “मा चिन्तय, ओडिशा राज्यसर्वकारः पूर्णतया तव सह अस्ति।” सः युवतीं शीघ्रं स्वास्थ्यलाभं गत्वा तस्य शिक्षायाः व्यवस्था सुनिश्चितं करिष्यति इति आश्वासनम् अपि दत्तवान्। तथा सः उक्तवान् यत् राज्यसर्वकारः अपराधिनः शीघ्रं कठोरं दण्डं लभन्तामिति सुनिश्चितं करिष्यति। माझी पीडितायाः मातरं अपि सम्प्राप्तवान् च विश्वासं दत्तवान् यत् अपराधिनः शीघ्रं च उदाहरणात्मकदण्डं लभन्तामिति ओडिशा राज्यसर्वकारः पूर्णतया प्रयत्नशीलः अस्ति।

मुख्यमन्त्रीण महिला आयोगस्य अध्यक्षां शोभना महान्तीं अपि संवादं कृत्य पश्चिमबंगाल राज्यसर्वकारेण सततं सम्पर्कं स्थापयितुं तथा पीडिताय शीघ्रं न्यायं प्रापयितुं सर्वसाध्यं प्रयत्नं कर्तुं निर्दिष्टम्। सः उक्तवान् यत् अपराधिनः उपरि दण्डस्य दाबं सृजितुं सर्वमञ्चानां उपयोगः क्रियते। अद्यापि पीडिता चिकित्सालये उपचाराधीनास्ति। तस्मात् पूर्वमेव मुख्यमन्त्री माझी पीडितायाः पिता अपि संवादं कृतवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता