Enter your Email Address to subscribe to our newsletters
भाेपालम्, 14 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा॰ मोहन यादवस्य अध्यक्षतायाम् अद्य मङ्गलवासरे मन्त्रिपरिषदः (कैबिनेट्) सभा भविष्यति, यस्मिन् अनेकाः महत्वपूर्णाः प्रस्तावाः अनुमोदनं प्राप्स्यन्ति।
प्रातः ११ वादने मंत्रालये मुख्यमन्त्रिणः डा॰ मोहन यादवस्य अध्यक्षतायाम् राज्य मन्त्रिपरिषदः सभां करिष्यति। अस्मिन् सम्मेलनमध्ये प्रदेशसम्बद्धाः अनेकाः योजनाः नीतिगतनिर्णयाश्च चर्चायाः विषयं भविष्यन्ति। प्रमुखतया सोयाबीन् उत्पादककृषकान् प्रति महत्वपूर्णनिर्णयाः स्वीकृताः भविष्यन्ति इति अपेक्ष्यते।
सर्वकारः अपि पेंशनभोजिनः दीपावलौ उपहाररूपेण प्रसादयिष्यति। मध्यप्रदेशस्य ४.५ लक्षं पेंशनभोजिनः द्वौ प्रतिशतवृद्धया महङ्गाई-राहतं प्राप्स्यन्ति। केषांचन प्रमुखविभागानाम् प्रस्तावेभ्यः अपि हरितध्वजप्राप्ताः भविष्यन्ति इति सम्भाव्यते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA