मुख्यमन्त्री डॉ॰ यादवेन कुशलसंघटकं दत्तोपन्तं ठेंगडी इत्यस्य पुण्यतिथौ तथा स्वातन्त्र्यसैनिकं लालाहरदयालस्य जयन्त्यां प्रणम्य सम्मानितवान्
भाेपालम्, 14 अक्टूबरमासः (हि.स.)। श्रमिकनेता स्वदेशीजागरणमञ्चस्य संस्थापकः दत्तोपन्तः ठेंगडी इत्यस्य अद्य मङ्गलवासरे पुण्यतिथिं सम्प्राप्तवान् अस्ति। तेन सह महान् स्वातन्त्र्यसैनिकः लालाहरदयालस्य अपि अस्मिन्नेव दिने जयन्तीम् आचरितः भवति। अस्यां शु
मुख्यमंत्री डॉ. यादव ने कुशल संगठनकर्ता दत्तोपंत ठेंगड़ी को पुण्यतिथि पर किया नमन


मुख्यमंत्री डॉ. यादव ने स्वतंत्रता सेनानी लाला हरदयाल को जयंती पर किया नमन


भाेपालम्, 14 अक्टूबरमासः (हि.स.)। श्रमिकनेता स्वदेशीजागरणमञ्चस्य संस्थापकः दत्तोपन्तः ठेंगडी इत्यस्य अद्य मङ्गलवासरे पुण्यतिथिं सम्प्राप्तवान् अस्ति। तेन सह महान् स्वातन्त्र्यसैनिकः लालाहरदयालस्य अपि अस्मिन्नेव दिने जयन्तीम् आचरितः भवति। अस्यां शुभस्मरणीयसन्ध्यायाम् मुख्यमन्त्री डॉ॰ मोहनयादवः उभयोः महानयोः विभूत्योः स्मरणं कृत्वा विनम्रं नमनं कृतवान्।

मुख्यमन्त्री डॉ॰ यादवेन सामाजिकमाध्यमे “एक्स्” इत्यत्र श्रमिकनेतारं दत्तोपन्तं ठेंगडीं प्रति पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा उक्तम् — “राष्ट्रीयस्वयंसेवकसंघस्य आजीवनप्रचारकः, कुशलसंघटकः, आधुनिकभारतस्य मनीषी, पूज्यः दत्तोपन्तः ठेंगडीः— अस्य पुण्यतिथौ मम विनम्रा श्रद्धाञ्जलिः। भारतीयमजदूरसंघस्य, भारतीयकिसानसंघस्य, स्वदेशीजागरणमञ्चस्य च स्थापना कृत्वा, राष्ट्रसेवायै, कृषकश्रमिकोत्थानाय च स्वं सम्पूर्णजीवनं समर्पितवान्। स्वदेशीभावनया ओतप्रोताः तव विचाराः सदा अस्माकं मार्गदर्शनं करिष्यन्ति।”

अन्येन सन्देशेन मुख्यमन्त्री डॉ॰ यादवेन स्वातन्त्र्यसैनिकं लाला हरदयालं जयन्त्यां प्रणम्य उक्तम् — “गदरपार्टीं स्थाप्य स्वातन्त्र्यसङ्ग्रामाय नूतनदिशां प्रदत्तवान् यो महान् सेनानीः, श्रद्धेयः लाला हरदयालः— तस्य जयन्त्यां नमामि। मातृभूमेः सेवायाम् तस्य सम्पूर्णजीवनं सर्वेषां जनानां प्रेरणास्रोतः भवति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता