इतिहासस्य पृष्ठेषु १५ अक्टूबरः — भारतस्य क्षेपणास्त्रपुरुषः च ११तमः राष्ट्रपतिः डॉ॰ ए.पी.जे. अब्दुलकलामस्य जयन्तिः
१५ अक्तूबर १९३१ तमे वर्षे तमिळनाडुराज्यस्य रामेश्वरम् इति स्थले अवुल् पकिर् जैनुलाब्दीन् अब्दुल् कलामनामकस्य जन्म अभवत्। तेन भारतं गौरवशालीकर्तुं अद्वितीयानि योगदानानि दत्तानि। सः वैज्ञानिकः अभियन्ता च दूरदर्शी च नेता आसीत्, येन देशस्य रक्षा-क्षेत्
अवुल पकिर जैनुलाब्दीन अब्दुल कलाम। फोटो - फाइल


१५ अक्तूबर १९३१ तमे वर्षे तमिळनाडुराज्यस्य रामेश्वरम् इति स्थले अवुल् पकिर् जैनुलाब्दीन् अब्दुल् कलामनामकस्य जन्म अभवत्। तेन भारतं गौरवशालीकर्तुं अद्वितीयानि योगदानानि दत्तानि। सः वैज्ञानिकः अभियन्ता च दूरदर्शी च नेता आसीत्, येन देशस्य रक्षा-क्षेत्रे अन्तरिक्ष-प्रविधौ च महत्वपूर्णं योगदानं कृतम्। विशेषतः सः भारतस्य मिसाइल् कार्यक्रमस्य कृते प्रसिद्धः आसीत्, यस्य कारणेन तं “भारतस्य मिसाइल्-मान्” इति अभिधीयते।

कलामेन भारतीय-अन्तरिक्ष-अनुसन्धान-संगठनस्य च रक्षा-अनुसन्धान-विकास-संगठनस्य च अनेकानि अत्यावश्यकानि परियोजनानि नेतृत्वेन संचालितानि। तेन भारतस्य प्रथमं स्वदेशीयं उपग्रह-प्रक्षेपण-यानं विकसितं कर्तुं अपि महत्वपूर्णं योगदानं दत्तम्। तस्य प्रयत्नैः भारतं रक्षा-क्षेत्रे अन्तरिक्ष-अनुसन्धानक्षेत्रे च आत्मनिर्भरत्वस्य दिशायाम् महान् पादान् स्थापयत्।

वर्षे २००२ तः २००७ पर्यन्तं सः भारतस्य एकादशः राष्ट्रपति आसीत्। राष्ट्रपति-पदं धारयन् कलामः युवा-पीढीं प्रेरितवान्, तेषां प्रति देशभक्ति-विज्ञान-शिक्षा-महत्त्वे बलं दत्तवान्। सः सरलतायाः प्रामाणिकता च प्रतीकः आसीत्।

अब्दुल् कलामस्य जीवनं देशवासिनां कृते प्रेरणास्रोतः अस्ति। तस्य योगदानं केवलं विज्ञान-प्रविधि-क्षेत्रयोः न आसीत्, अपि तु युवान् स्वप्नदर्शनाय तेषां पूर्तये च प्रेरितवान्। सः सदा “स्वप्नं पश्यतु, तत्पूर्तये प्रयत्नं कुरुत” इति सन्देशं दत्तवान्। तस्य नाम अद्यापि भारतीय-विज्ञान-राष्ट्रसेवा-इतिहासयोः सुवर्णाक्षरैः लिखितम् अस्ति।

महत्वपूर्णघटनाचक्रम्

१६८६ — मुगल्-शासकः औरंगजेबः बीजापुरेण सह शान्ति-सन्धिम् अकुरुत।

१८६६ — कनाडा-स्थिते फ्रेञ्च्-बहुल-क्षेत्रे क्यूबेक् इत्यस्मिन् प्रबलाग्निना २५०० गृहाणि दग्धानि।

१९२३ — वर्षस्य पञ्चमः उष्णकटिबन्धीयः तूफानः लीवर्ड्-द्वीपस्य उत्तरभागे आगतः।

१९३२ — टाटा-कम्पन्या टाटा सन्स् लिमिटेड् नाम देशस्य प्रथमायाः विमानसेवायाः आरम्भं कृतवती।

१९३५ — टाटा एयरलाइनस्य (या कालान्तरात् एयर् इण्डिया अभवत्) प्रथमं विमानयात्रा।

१९४९ — त्रिपुरा-राज्यम् भारतं प्रति संयोजितम्।

१९५८ — अफ्रीकी-देशः ट्यूनीशिया मिस्रदेशेन सह राजनयिकसंबन्धान् विच्छिन्नवान्।

१९७० — अन्वर् सदत् मिस्रस्य राष्ट्रपति अभवत्।

१९७८ — सोवियत्-संघः पूर्व-कजाखस्तान-प्रदेशे परमाणु-परीक्षणं कृतवान्।

१९९० — सोवियत्-संघस्य राष्ट्रपति मिखाइल् गोर्बाचेव् नोबेल्-शान्ति-पुरीस्कारं प्राप्तवान्।

१९९६ — फिजी व्यापक-परीक्षण-प्रतिषेध-सन्धिं अनुमोदितवन्, प्रथमः देशः अभवत्।

१९९७ — अरुन्धति राय इत्यस्मै तस्याः उपन्यासाय *द गॉड ऑफ स्मॉल थिंग्स* इति नामधेयेन ब्रिटनस्य प्रतिष्ठितं बुकर्-पुरीस्कारं प्रदत्तम्।

१९९८ — भारतस्य फातिमा बी गरीबी-उन्मूलन-कार्याय संयुक्त-राष्ट्र-पुरीस्कारं प्राप्तवती।

१९९९ — चीनदेशः १२००० कि.मी. पर्यन्तं मारकं ‘डीएफ-४१ ICBM’ नामकं प्रक्षेपास्त्रं सफलतया परीक्षितवान्; जनरल् जोसेफ् रॉल्स्टन् NATO-संघस्य उप-सर्वोच्च-सेनानायकः नियुक्तः।

२००६ — संयुक्त-राष्ट्र-संघेन उत्तर-कोरियायाः विरुद्धं प्रतिबन्धः आरोपितः।

२००७ — वर्षस्य अर्थशास्त्र-नोबेल्-पुरीस्कारः अमेरिकीयत्रयाय — लियोनिड् हरविक्ज्, इरिक् मस्किन्, रोजर् मायरसन् — दत्तः।

२००८ — भारतीय-रिजर्व्-बैंकेन CRR मध्ये एकं प्रतिशतं न्यूनीकरणं घोषयत्।

२००८ — अरविन्द् अदिग इत्यस्मै *दि ह्वाइट् टाइगर्* नामक-पुस्तकाय वर्षस्य बुकर्-पुरीस्कारः प्रदत्तः।

२०१२ — ब्रिटिश्-लेखिका हिलेरी मैन्टल् तस्याः *ब्रिंग् अप् द बॉडीज्* इति उपन्यासेन मैन् बुकर्-पुरीस्कारं प्राप्तवती।

२०१३ — फिलिपीन्स्-देशे ७.२ तीव्रतायाः भूकम्पेन २१५ जनातिरिक्ताः मृताः।

जन्मानि

१५४२ — अकबरः, मुगल्-शासकः।

१९१४ — मोहम्मद् जहीर् शाहः, अफगानिस्तानस्य अन्तिमः राजा।

१९१४ — मनुभाई राजाराम पंचोली, गुजराती-भाषायाः उपन्यासकारः लेखकः शिक्षाविद् च।

१९२२ — शंकरः, प्रसिद्धः संगीतकारः (शंकर जयकिशन)।

१९२५ — हीरालाल् देवपुरा, राजस्थानस्य भूतपूर्वः एकादशः मुख्यमंत्री।

१९३२ — के. शंकरनारायणन्, महाराष्ट्रस्य पूर्व-राज्यपालः।

१९३१ — अब्दुल् कलाम्, भारतस्य ११ तमः राष्ट्रपति, मिसाइल्-मान् च।

१९३६ — मदनलाल् खुराना, दिल्ली-राजधानीस्य मुख्यमंत्री।

१९४६ — विक्टर् बनर्जी, भारतीय-अभिनेता।

१९४७ — मदनसिंह चौहानः, छत्तीसगढस्य संगीतज्ञः प्रसिद्धः लोकगायकः।

१९४८ — महेन्द्रनाथ पाण्डेयः, भारतीय-जनता-पक्षस्य राजनीतिज्ञः।

१९५२ — रमनसिंहः, प्रसिद्धः राजनीतिज्ञः, छत्तीसगढस्य द्वितीयः मुख्यमंत्री।

१९५३ — मागुण्टा श्रीनिवासुलु रेड्डिः, १७ तमे लोकसभायां संसद्सदस्यः।

१९५७ — मीरा नायर्, भारतीय-चित्रनिर्देशिका।

१९५७ — मुख्तार् अब्बास् नक्वी, भारतीय-जनता-पक्षस्य राजनेता।

१९७३ — कृपानाथ् मल्लः, असमराज्यस्य करीमगंज-निर्वाचन-क्षेत्रात् १७ तमे लोकसभायां सदस्यः।

निधनानि —

१५९५ — फैजी, मध्यकालीन-भारतात् विद्वान् साहित्यकारः, प्रसिद्धः फारसी-कविः।

१९१८ — साईं बाबा।

१९६१ — सूर्यकान्त् त्रिपाठी निरालः, कविः उपन्यासकारः निबन्धकारः च।

१९७५ — देवीप्रसाद् रायचौधरी, पद्मभूषण-सम्मानितः चित्रकारः मूर्तिकारः च।

१९९९ — दुर्गा-भाभी, भारतस्य स्वातन्त्र्य-सङ्ग्रामे प्रमुख-सहायिका।

२०१२ — नोरोदम् शिनौकः, कंबोडिया-राजा।

२०२० — भानु अथैयाः, भारतीय-चलच्चित्रे प्रसिद्धा वसन-रचयित्री।

२०२० — अक्किथम् अछूथन् नम्बूथिरिः, मलयालम्-भाषायाः कविः।

२०२२ — ओ.पी. शर्मा, भारतस्य प्रसिद्धः एन्द्रजालिकः।

महत्वपूर्णाः दिवसाः —

विश्वछडी-दिवसः।

विश्वग्रामीणस्त्रीदिवसः।

विश्वडाकदिवसः (सप्ताहः)।

राष्ट्रीयवैधानिकसहायतादिवसः (सप्ताहः)।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता