उप-मुख्यमन्त्री दीयाकुमारी उदयपुरं समागता, राष्ट्रियपर्यटनसम्मेलने सहभागिनी भविष्यति
जयपुरम्, 14 अक्टूबरमासः (हि.स.)। उप-मुख्यमन्त्री दीया कुमारी मङ्गलवासरे सरोवर-नगरी उदयपुरं समागता, यत्र सा द्विदिनीये राष्ट्रीय-पर्यटन-सम्मेलने भागं ग्रहीष्यति। एषः महत्त्वपूर्णः सम्मेलनोऽत्र भारतस्य पर्यटन-मन्त्रालयस्य नेतृत्वे आयोज्यते, यस्मिन् द
उपमुख्यमंत्री दिया कुमारी पहुंची उदयपुर


जयपुरम्, 14 अक्टूबरमासः (हि.स.)। उप-मुख्यमन्त्री दीया कुमारी मङ्गलवासरे सरोवर-नगरी उदयपुरं समागता, यत्र सा द्विदिनीये राष्ट्रीय-पर्यटन-सम्मेलने भागं ग्रहीष्यति। एषः महत्त्वपूर्णः सम्मेलनोऽत्र भारतस्य पर्यटन-मन्त्रालयस्य नेतृत्वे आयोज्यते, यस्मिन् देशस्य सर्वत्र पर्यटन-क्षेत्रस्य विकासाय मार्गचित्रं निर्मितं भविष्यति।

कार्यक्रमे केन्द्रपर्यटनमन्त्री, विभिन्न-राज्यानां पर्यटनमन्त्री, अधिकारिणः च विशेषज्ञाश्च सहभागी भविष्यन्ति, तथा पर्यटनं संवर्धयितुं विस्तारपूर्वकं विचार-विमर्शः क्रियते। दीया कुमारी उदयपुर-विमानपत्तनं प्राप्तवत्याः समये भाजपा-कर्मचारिणः स्थानिक-नेतारश्च तां स्वागतं कृतवन्तः। उपमुख्यमन्त्री सर्वेषां कर्मचारिणां कृते आभारं व्यक्तं कृत्वा अभिवादनं स्वीकरोतु, च प्रदेशे पर्यटनस्य संभावनासु सकारात्मकवार्ता सन्दर्शयितुं आशां व्यक्तवती।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani