Enter your Email Address to subscribe to our newsletters
कोलकाता, 14 अक्टूबरमासः (हि.स.)। पश्चिम-बंगाल-आरक्षकः दुर्गापुरे एका वैद्यकछात्र्या सह जाते सामूहिक-दुराचार-प्रकरणे पञ्च आरोपितान् घटनास्थले नेतुम् सिद्धतापूर्वमेव कुर्वन्ति, यतः अपराधस्य पुनर्निर्माण-प्रक्रिया (क्राइम-रीकंस्ट्रक्शन) सम्पूर्णं कर्तुं शक्येत। एषा सूचना एकेन वरिष्ठ-आरक्षक-आधिकृतेन प्रदत्तवती।
आधिकृतस्य अनुसारं, एतानि आरोपितानि परनागञ्ज-कालीबाडी-श्मशानभूमेः समीपे स्थितं तस्मिन् वनक्षेत्रे नीयन्ते, यत्र एषा घटना जाताऽस्ति। एषः स्थलः निजी-चिकित्सालय-महाविद्द्यालयरस्य समीपे अस्ति। अधिकारी उक्तवान्—“परीक्षणदृष्ट्या अपराधस्य पुनर्निर्माणं अतीव महत्वपूर्णम्। वयं एतत् अद्य एव सम्पन्नं कर्तुं योजनां कुर्मः।”
सः उक्तवान् यत् मङ्गलवासरे प्रातःकाले एषां पञ्चेभ्यः द्वौ आरोपितौ स्वगृहे नीतौ, यत् तेषां साक्ष्यं यानि सम्भवतः तैः लुप्तानि सन्ति, तानि अन्वेष्टुं शक्येत। ततः दिने पञ्च आरोपितानां चिकित्सकीय-परीक्षणं क्रियते।
निगृहित-आरोपितेषु एकः व्यक्ति निजी-चिकित्सालये-महाविद्यालयस्य पूर्व-सुरक्षा-कर्मी, अन्यः वर्तमानकाले अन्ये चिकित्सालये कार्यरतः। एकः आरोपितः स्थानीय-नगर-निकायमध्ये अस्थायी-कर्मचारी, अन्यः बेरोजगार इत्युक्तः।
स्मरणीयम् यत् ओडिशा-राज्ये जलेश्वर-नगरीया वसति, द्वितीय-वर्षेऽस्मिन् वैद्यक-छात्र्या शुक्रवासर-रात्रौ स्वमित्रेण सह भोजनाय महाविद्यालय-परिसरात् बहिर्गता, तत्र महाविद्यालयस्य -समिपे वनक्षेत्रे किञ्चन युवकाः तया सह सामूहिक-दुराचारं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता