दशहरा–दिवालीमध्ये एतानि विंशतिः दिनानि एकात्मता च समरसतायाः कालः
रमेशशर्मा भारतीयसंस्कृतेः प्रतिपर्व केवलं उत्सवः नास्ति, किन्तु गम्भीरं सामाजिकं, आध्यात्मिकं च नैतिकं च संदेशं प्रदातुं साधनं च। विजयादशमीं च दीपावल्यां च मध्ये आगच्छन्ति विंशदिवसाः तस्मै उत्तमदृष्टान्तः सन्ति। एते केवलं पात्रकलेण्डरस्य विंशतिति
दीपोत्‍सव


रमेशशर्मा

भारतीयसंस्कृतेः प्रतिपर्व केवलं उत्सवः नास्ति, किन्तु गम्भीरं सामाजिकं, आध्यात्मिकं च नैतिकं च संदेशं प्रदातुं साधनं च। विजयादशमीं च दीपावल्यां च मध्ये आगच्छन्ति विंशदिवसाः तस्मै उत्तमदृष्टान्तः सन्ति। एते केवलं पात्रकलेण्डरस्य विंशतितिथयः न सन्ति, किन्तु समाजं राष्ट्रं च एकसूत्रे बध्नन्ति, समरसताम् सहकारश्च भावं जगर्ति। एषः एव कालः यः श्रीरामः लङ्काजयात् पश्चात् अयोध्यां प्रतिगच्छन्। रामस्य अस्य प्रतिगमनस्य यात्रा दीपावल्याः च समुत्सवस्य च मध्ये गभीरं सांस्कृतिकं च मानवीयं च सम्बन्धं अस्ति।

रावणवधः परं कालः, एकात्मतायाः यात्रा

रामचरितमानस्यानुसारं रावणवधः अश्विनशुक्लदशमीं जातः, यत् अद्य वयं “विजयादशमी” इति मन्यामः। किन्तु श्रीरामः अयोध्यां प्रतिगच्छन् कार्तिकमास्यामावास्यायां, अर्थात् विंशदिनानन्तरम्। एषः विलम्बः न उत्सवाय न विश्रामाय, किन्तु राष्ट्रनिर्माणाय आसीत्।

रामः लङ्काजयात् केवलं द्वौ दिनौ तत्रावस्थितौ। एकः दिनः रावणस्य च तस्य परिजनानां च अन्त्येष्ट्यै, अन्यः दिनः विभीषणस्य राज्याभिषेकाय। ततः विभीषणात् अनुमतिं प्रार्थ्य पुष्पकविमानेन उत्तरं प्रस्थितः। किन्तु सः प्रत्यक्षं अयोध्यां न गतः। यः मार्गः सः गत्वा यात्रा कृतवत्येत्, यः मार्गः तं वनवासाय च लङ्कायै युद्धाय च गच्छन्।

रामः सर्वेषु आश्रमेषु, ग्रामेषु, वन्यसमाजेषु पुनः संमुखः अभवत्। ऋषयः, तपस्विनः, वनवासिनः, भीलाः, निषादाः, किराताः च सर्वे संमुखम् अभवन्। एषा यात्रा केवलं प्रतिगमनं नासीत्; एषा समग्रं भारतवर्षं एकसूत्रे बध्नाति। सः सर्वेभ्यः समाजसमूहेभ्यः सह यात्रा निमन्त्रणं दत्तवान्। अनेकाः समाजप्रधानाः पुष्पकविमानेन सह सः अगच्छन्। एतेषु अष्टादशदिनेभ्यः रामेण समाजे संदेशः प्रदत्तः यत् यदि समाजः संगठितः भविष्यति, तर्हि कश्चन आसुरीशक्तिः तं न जितुं शक्नोति।

रामस्य संदेशः – कृतज्ञता च एकता च

रामेण अस्या यात्रायाः माध्यमेन अपि दर्शितम् यत् यः कठिनकाले सहायकः भवति, तस्मै सदा कृतज्ञः भवितव्यः। निषादराजः, सुग्रीवः, विभीषणः, शबरी, जटायु च सहायकाः तेषां प्रति तस्य सम्मानः प्रमाणं अस्ति। जाति, वर्ग, वर्ण वा स्थिति किञ्चित् अपि भविष्यति, सहयोगः सद्भावः च एव सत्यम् धर्मः।

दीपावल्याः सिद्धता – समाजस्य एकतायाः उत्सवः

रामस्य अयोध्यां प्रतिगमने अयोध्यावासिनः दीपज्वालया स्वागतं कृतवन्तः। एषा परम्परा अनन्तरं दीपावल्याः रूपेण विकसितः। किन्तु दीपावली केवलं दीपप्रज्वलनस्य पर्वः नास्ति, एषा समाजस्य सर्ववर्गस्य सहभागितायाः उत्सवः। दीपावल्याः सिद्धता दशरहस्य अनन्तरं प्रारभ्यते। गृहेषु स्वच्छता, लिपाई-पुताई, नवीनवस्तूनां क्रयः, गृहेषु च विपणिषु च अलङ्कारः—एतेषु सर्वेषु समाजस्य सर्ववर्गस्य श्रमः योगदानं च। एकः झाडू निर्माति, अन्यः वर्णं, दीपं, मिठान् वा आभूषणं, अन्यः गृहं अलङ्करोति, अन्यः वस्तूनि विक्रीणाति। एषा सामूहिकश्रमः परस्परसहयोगश्च एव दीपावल्याः आत्मा।

अतः दीपावल्यादिने केवलं लक्ष्मीपूजनं न, सम्पूर्णसमाजस्य परिश्रमस्य सहभागितायाः च सम्मानः। एषः पर्वः दर्शयति यत् प्रत्येकः व्यक्ति, यः कस्यापि व्यवसायः वर्गः वा स्थानम्, समाजस्य समृद्धौ समानं भागीदारः।

भारतीयसंस्कृतेः समरसदृष्टिः

भारतीयपरम्परायाम् “वसुधैव कुटुम्बकम्” केवलं नारा नास्ति, किन्तु जीवितमूल्यम्। अत्र प्रत्येकं प्राणी समानसम्मानं लभते। रामायणं सजीवदृष्टान्तम्; रामस्य मित्राणि सुग्रीवः, निषादराजः, विभीषणः, हनुमान् च भिन्नसमाजात् अभवन्, किन्तु सर्वे समानसम्मानपात्राः। भारतीयसंस्कृतेः जन्मवर्गवर्णभेदेन श्रेष्ठता न अङ्गीक्रियते। कर्म गुणश्च एव व्यक्तित्वम्। अतः वा वनवासिनः वा नगरवासिनः, कृषकः वा व्यापारी, सर्वे परस्परपूरकाः। यथा वृक्षस्य शाखाः विभिन्नदिशासु विस्तार्यन्ते, मूलं तु एकमेव, तथा बहुवर्गसमाजाः मानवतायाः वृक्षं निर्मायन्ति।

दीपोत्सवः – केवलं प्रकाशः न, सामाजिकनवजीवनम्

दीपावल्यायां केवलं गृहं न, सम्पूर्णसमाजः आलोकितः। एषः बाह्यस्वच्छताया: सह आन्तरिकशुद्धता च प्रतीकः। पुरानी वस्तूनि निष्कास्य नवीनानि आनीय केवलं भौतिककर्म न, “नवजीवनस्य” संकेतः। दीपावल्याया माध्यमेन समाजे श्रमः सम्मानः, सहयोगः, सामूहिकप्रगति च आदर्शः स्थाप्यते। केवलं धनसौभाग्यं न, आत्मबलं, विश्वासः, परस्परसंयोगः च पर्वः।

रामायणस्य संदेशः इदानीनतनसमाजः च

युगानि परिवर्तितानि, परंतु रामायणस्य संदेशः अद्यापि प्रासङ्गिकः। विजयादशम्याः दीपावल्यां च इदं कालः स्मारयति यत् समाजस्य सच्चा बलः संगठनं प्रेमः च परस्परयोगे। यदि समाजः विभक्तः, दानवीशक्तयः प्रबलाः, यदि संगठितः, सुसंस्कृतं जीवनं सुरक्षितम्। अद्यापि यदा वयं दीपं प्रज्वलयामः, केवलं रामस्य अयोध्याप्रतिगमनं न, किन्तु तस्या एकता समरसताया ज्योतिः, या भारतस्य आत्मा। दीपावल्याः प्रकाशः स्मारयति यत् समाजस्य प्रत्येकं जनं, श्रमिकः वा कृषकः वा व्यापारी वा गृहिणी, राष्ट्रस्य दीपोत्सवस्य समानं सहभागी।

अतः विजयादशम्याः दीपावल्यां च मध्ये विंशदिवसाः केवलं धार्मिकपौराणिकमहत्वेन न, सामाजिकदृष्ट्या आत्मसात् कर्तव्यकालः। एषा अवधि शिक्षयति यत् उत्सवस्य अर्थः केवलं आनन्दः न, परिश्रमः, सहयोगः, समरसता च। रामेण लङ्काजयात् परं यः एकात्मतासंदेशः प्रदत्तः, सः अद्य दीपावल्यायाः तयारीमध्ये दृश्यते। सर्वे परस्परपूरकाः, सर्वे आवश्यकाः, सर्वे समानसम्माननीयाः। एषा भारतीयसंस्कृतेः आत्मा, राष्ट्रस्य शक्तिः। अतः दशरहादिपावल्यां च मध्ये विंशदिवसाः केवलं द्वयोः पर्वयोः अन्तरालः न, सम्पूर्णं राष्ट्रं समाजं च एकसूत्रे बध्नन्ति, येन शिक्षाम् दत्ते यत् – “यदा सर्वे परस्परदीपाः भवन्ति, तदा एव वास्तविकता दीपावली जायते।”

(लेखकः, वरिष्ठपत्रकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता