Enter your Email Address to subscribe to our newsletters
नवदेहली, 14 अक् टूबरमासः (हि.स)। अनन्तः गोयनका वित्त-वर्षे 2025–26 कृते भारतीयवाणिज्य-औद्योग-महासंघस्य अध्यक्षः निर्वाचितः अभवत्। सः नूतन-दिल्लीस्थायां 28–29 नवम्बर-मासयोः आयोजितायाः 98वीं वार्षिक-साधारण-सभायाः समापन-काले हर्षवर्धन-अग्रवालस्य स्थानं ग्रहीष्यति।
फिक्किना मंगलवारे प्रदत्ते वक्तव्यम् उक्तं यत्—भारतीय-वाणिज्य-औद्योग-महासंघस्य राष्ट्रीय-कार्यकारी-समितेः (NECM) सभायाम् सोमवारे अनन्तः गोयनका वित्त-वर्षे 2025–26 कृते महासंघस्य निर्वाचितः अध्यक्षः इति घोषितः। अनन्तः गोयनका आर.पी.जी. समूहस्य उपाध्यक्षः अस्ति, यः टायर-निर्माणे, अधोसंरचना-विकासे, औषध-उद्योगे, सूचना-प्रौद्योगिक्यां च विशेष-क्षेत्रेषु कार्यरतः अस्ति। सः ऑटोमोटिव् टायर् मैन्युफैक्चरर्स् असोसिएशन् (ATMA) इत्यस्य पूर्व-अध्यक्षः आसीत्। अनन्तः गोयनका केलॉग् स्कूल् ऑफ् मैनेजमेंट् इत्यस्मात् एम्.बी.ए. उपाधिं तथा पेंसिल्वेनिया-विश्वविद्यालयस्य व्हार्टन्-स्कूल् इत्यस्मात् अर्थशास्त्रे बी.एस्. उपाधिं प्राप्तवान्।
सः सन् 2012 तः 2023 पर्यन्तं दशवर्षाणि सिएट् इत्यस्य प्रबन्ध-निर्देशकः मुख्य-कार्यपालक-अधिकारी (CEO) च आसीत्। तस्य कार्यकालस्य समये संस्थायाः बाजार-पूंजीकरणं पञ्चविंशतिगुणं जातम्। तस्यैव कार्यकुशलतया संस्था विश्व-आर्थिक-मञ्चात् लाइटहाउस् इत्याख्यां मान्यतां लब्धवती, च 2023 तमे वर्षे डेमिंग् ग्रैण्ड् पुरस्कारम् नाम प्रतिष्ठितं सम्मानं प्राप्तवती, यया सिएट् विश्वस्य प्रथमं टायर्-कम्पनी अभवत् यत् एतत् पुरस्कारं लब्धवती। सिएट् मध्ये प्रवेशनात् पूर्वं सः यूनिलीवर् तथा KEC इंटरनेशनल् इत्येताभ्यां संस्थाभ्यां सह कार्यं कृतवान्।
सः 2023 तमे वर्षे केलॉग् स्कूल् ऑफ् मैनेजमेंट् इत्यस्मात् कैबिलर् साइन्स् ऑफ् एम्पैथी पुरस्कारेण सम्मानितः अभवत्। अनन्तः गोयनका 2017 तमे वर्षे फोर्ब्स्-पत्रिकया ‘नेक्स्ट् जेनेरेशन् बिजनेस् लीडर् ऑफ् द इयर्’ इत्यनेन सम्मानितः, तथा इकोनॉमिक् टाइम्स्–स्पेन्सर् स्टुअर्ट् इत्याभ्यां ‘इण्डियाज् 40 अण्डर् 40 बिजनेस् लीडर्स्’ इति नाम्ना अपि मान्यतां प्राप्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता