Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 14 अक्टूबरमासः (हि.स.)। बलरामपुर-रामानुजगञ्ज् जनपदस्य उप-जननिर्वाचन-अधिकारी चेतन् बोरघरिया अद्य मङ्गलवासरे अभिप्रतिपादितवान् यत् भारत-निर्वाचन-आयोगस्य निर्देशानुसारं बलराम्पुर-रामानुजगञ्ज् जनपदात् १२०० तः अधिक मतदातृ-संख्यायुक्तानि मतदान-केंद्राणि च तथा केचन मतदान-केंद्राणि यत्र मतदातृभ्यः मतदानाय अधिकं दूरीं गतव्या जाता, तेषां चिन्हांकनं कृत्वा नवमतदानकेंद्राणां प्रस्तावः निर्मितः, मुख्य-निर्वाचनप्रमुखस्य रायपुर्-माध्यमेन भारतनिर्वाचनायोगाय नवदेहली प्रेषितः। यस्यापरि भारतनिर्वाचनायोगः स्वीकृतिं प्रदत्तवान्।
स्वीकृतेः अनन्तरं जनपदे ६८३ मतदान-केंद्रात् वर्ध्य ७७२ मतदान-केंद्राणि अभवन्। मतदान-केंद्राणां सूची-चतुर्भिः अन्तिम प्रकाशनस्य क्रियावली पूर्णं कृतम्, यत् जनपदस्य जालपृष्ठे निरीक्षितुं शक्यते। उप-जननिर्वाचन-अधिकारी श्री बोरघरिया उक्तवान् यत् मतदान-केंद्रस्य युक्तियुक्तिकरण-प्रक्रिया भारतनिर्वाचन-आयोगस्य निर्देशानुसारं सम्पूर्णं क्रियते। भारत-निर्वाचन-आयोगेन नूतना पहल कृत्वा मतदान-केंद्राणां सीमा अधुना १२०० निश्चितः, यस्य अन्तर्गतं १२०० मतदातृ-संख्यायुक्त मतदानकेंद्राणां सह केचन मतदानकेंद्राणि यत्र मतदातृभ्यः अधिक दूरीं प्रति समीक्ष्यमाना, एतानि नव-९० मतदान-केंद्राणि निर्मितानि।
उक्तं युक्तियुक्तिकरण-प्रस्तावं जनपदे राजनैतिक-दलानां सहयोगेन प्रेषितम्। मतदातृणां दृष्ट्या मतदान-केंद्राणि अधिकं सुगमा अभवन्। विधानसभा ०६ – प्रतापपुरे बलरामपुरजनपदस्य अन्तर्गतं १६८ मतदान-केंद्राणि, विधानसभा ०७ – रामानुजगञ्जे ३०२ मतदानकेंद्राणि, तथा विधानसभा ०८ – सामरी मध्ये ३०२ मतदान-केंद्राणि अभवन्। मतदान-केंद्राणां सूची जनपदजालपृष्ठे अतिरिक्तं सर्वेषु तहसील् कार्यालयेषु, जनपदे च, ग्रामपंचायतभवनेषु निरीक्षणार्थम् उपलब्धा भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता