Enter your Email Address to subscribe to our newsletters
नवदेहली, 14 अक्टूबरमासः (हि.स.)। राष्ट्रियमानवाधिकार-आयोगस्य स्थापना-दिवस-समारोहे पूर्वराष्ट्रपतिः रामनाथः कोविन्दः मुख्य-अतिथिः भविष्यति। अयं कार्यक्रमः अत्र विज्ञान-भवने षोडशे अक्टूबर-मास-दिने आयोजितः भविष्यति।
आयोगस्य अनुसारम् अस्मिन् अवसरे आयोगस्य अध्यक्षः न्यायमूर्ति वी. रामसुब्रमण्यमः उद्घाटन-भाषणं दास्यति। तेन सह आयोगस्य सदस्यौ न्यायमूर्ति विद्युत् रञ्जनः सारङ्गिः, मती विजया भारती सयानी, प्रियांकः कानूनगो, महासचिवः भरतलालः, अन्ये वरिष्ठ-अधिकारी च उपस्थिताः भविष्यन्ति।
समारोहानन्तरं ‘कारागार-बंधिनां मानव-अधिकाराः’ इति विषयेन एकदिवसीय-राष्ट्रीय-सम्मेलनस्य आयोजनं भविष्यति। अस्मिन् सम्मेलनस्य विविधानि सत्राणि भविष्यन्ति, यत्र कारागार-बन्धिनां अधिकाराणां तेषां च कल्याण-संबन्धिनां विषयेषु विस्तृतं विचारविमर्शः भविष्यति। एतेषु सत्रेषु केन्द्रीय-मंत्रालयानां, राज्य-सरकाराणां, राजनयिकानां, शिक्षाविदां, शोधकर्तॄणां, न्याय-विशेषज्ञानां, नागरिकसमाजसदस्याणां, मानव-अधिकाररक्षसां च सहभागिता भविष्यति।
राष्ट्रियमानवाधिकार-आयोगेन स्वस्य द्वात्रिंशद्-वर्षीय-यात्रायाम् अद्यावधि २,९८१ स्वयम्-संज्ञान-प्रकरणेषु सहितानि तेयोः अधिकानि तेयोः लक्ष-प्रकरणेषु निपटितानि। आयोगेन मानव-अधिकार-उल्लङ्घनपीडितेभ्यः उद्धाररूपेण एकसप्ततिः त्रिंशतं च कोट्यधिकं (₹२६३ कोटिः) रूप्यकाणाम् अनुशंसा कृता अस्ति।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता