Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 14 अक् टूबरमासः (हि.स)। अमेरिकादेशस्य तन्त्रज्ञानकम्पनी गूगल् विशाखापत्तनमे कृत्रिमबुद्धि (AI) केन्द्रस्य स्थापने घोषणा कृतवती। कम्पनी आगामी पञ्चवर्षेषु उक्तकन्द्रस्य स्थापने पञ्चदश अरब् अमेरिकी डॉलर् निवेशं करिष्यति। एषा परियोजना अमेरिकातः बहिर्गता कम्पनीस्य सर्वोच्चा परियोजना भविष्यति तथा AI केन्द्र इति भविष्यति।
गूगल् क्लाउडस्य मुख्यकार्यपालकअध्यक्षः (CEO) थोमस् कुरियन् राष्ट्रीयराजधानी नवीनदेल्हीमध्ये मङ्गलवार दिने ‘भारत् AI शक्ति’ कार्यक्रमे अस्य घोषणां कृतवन्तः। ते उक्तवन्तः यत् गूगलस्य नूतनं AI केन्द्रं AI आधारभूतसंरचना, नवीनं डेटा सेन्टर् क्षमता, महती ऊर्जा स्रोताः, विस्तारितः ऑप्टिकल् फाइबर् जालकः च एकीकृतं करिष्यति।
अस्मिन् अवसरे केन्द्रीयवित्तमन्त्री निर्मला सीतारमण्, इलेक्ट्रोनिक्स् तथा सूचना प्रौद्योगिकीमन्त्री अश्विनी वैष्णव्, आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबुः नायडू च उपस्थिताः आसन्।
इलेक्ट्रोनिक्स् तथा सूचना प्रौद्योगिकीमन्त्री अश्विनी वैष्णव् उक्तवन्तः यत् गूगलस्य नवीनः गीगावाट्-स्तरीय AI केन्द्रः भारत् AI मिशनस्य लक्ष्यं पूर्तये अत्यधिकं साहाय्यकरः भविष्यति।
केंद्रीयवित्तसहितं कॉर्पोरेट् मामिलासु मन्त्री निर्मला सीतारमण् जोरपूर्वकं उक्तवन्तः यत् अस्य परियोजनायाः शुभारम्भः प्रगतिशीलनीतिनिर्माणस्य शासननिर्णयेषु गतिशीलता च सामंजस्यं दर्शयति।
---------------
हिन्दुस्थान समाचार