राहुलगान्धेः आगमनात् पूर्वं हरियाणाराज्यस्य महानिदेशकः (डीजीपी) अवकाशे प्रेषितः।
चंडीगढम्, 14 अक्टूबरमासः (हि.स.)। हरियाणाराज्येन आईपीएस् वाई पूरणकुमारस्य आत्महत्याप्रकरणे लक्ष्यीकृतं राज्यस्य आरक्षकमहानिदेशकं शत्रुजीतकपूरं अवकाशे प्रेषितम्। सरकारेण एषः आदेशः सोमवासरस्य अर्धरात्रौ प्रायः एकवादने निर्गतः। रोहतकजनपदस्य आरक्षकाध्य
राहुलगान्धेः आगमनात् पूर्वं हरियाणाराज्यस्य महानिदेशकः (डीजीपी) अवकाशे प्रेषितः।


चंडीगढम्, 14 अक्टूबरमासः (हि.स.)। हरियाणाराज्येन आईपीएस् वाई पूरणकुमारस्य आत्महत्याप्रकरणे लक्ष्यीकृतं राज्यस्य आरक्षकमहानिदेशकं शत्रुजीतकपूरं अवकाशे प्रेषितम्। सरकारेण एषः आदेशः सोमवासरस्य अर्धरात्रौ प्रायः एकवादने निर्गतः। रोहतकजनपदस्य आरक्षकाध्यक्षः नरेन्द्रबिजरानियः सरकारया पूर्वमेव स्थानान्तरितः।

वाई पूरणकुमारस्य आईएएस् अधिकारीपत्नी अमनीतपीकुमार तथा तस्याः विधायकः श्यालः अमितरतनकोटफत्ता सहिताः अनेकाः दलितसंघटनाः आरक्षकमहानिदेशकस्य च आरक्षकाध्यक्षस्य च गिरफ्तारीं निलम्बनं च याचमानाः आसन्।

एतेषां मध्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः सप्तदशदिने अक्टोबरमासस्य सोनीपतप्रदेशे रायक्षेत्रे भविष्यति इति निश्चितं जनविश्वास–जनविकासरैलीनामकं आयोजनं स्थगितं जातम्।

लोकसभायां विपक्षनेता राहुलगान्धी तथा केन्द्रीयखाद्यप्रसंस्करण–औद्योगिकमन्त्री चिरागपास्वान मङ्गलवासरे चण्डीगढनगरे आगत्य वाई पूरणकुमारस्य परिवारसदस्यैः सह मिलित्वा संवेदना प्रदास्यतः। तस्मात् पूर्वं सर्वकारस्य एषः महत्त्वपूर्णः निर्णयः स्वीकृतः। अधुना वाई पूरणकुमारस्य शवपरीक्षणस्य च अन्त्यसंस्कारस्य च विषये परिवारस्य निर्णयः सर्वेषां दृष्टिपथं प्रविष्टः अस्ति। परिवर्तितस्थितिषु अद्य वाई पूरणकुमारस्य शवपरीक्षणं भवितुमर्हति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता