Enter your Email Address to subscribe to our newsletters
रुद्रप्रयागः, 14 अक्टूबरमासः (हि.स.)।हिमालयस्य मेरु–सुमेरु–पर्वतश्रेणी–पाददेशे विराजमानस्य श्रीकेदारनाथधाम्नः परिसरमध्ये प्रथमवारं राष्ट्रीयस्वयंसेवकसंघस्य स्वयंसेवकाः पथसंचलनं कृतवन्तः। घाट्यां “राष्ट्रभक्तिः एव देवभक्तिः, देवभक्तिः एव राष्ट्रभक्तिः” इति घोषाः प्रतिध्वनिताः।
संघस्य शताब्दीवर्षस्य अवसर एव श्रीकेदारनाथधाम्नि प्रथमवारं षट्शताधिकं (१०६) गणवेशधारी–स्वयंसेवकाः पथसंचलनं कृतवन्तः। तस्मिन् अवसरि प्रान्तसेवाप्रमुखः पवननामकः उक्तवान्— “उत्तराखण्डस्य चतुर्धामेषु प्रमुखे केदारनाथे पथसंचलनं अद्वितीयानुभवः अस्ति। अस्माभिः सर्वैः समाजस्य ऐक्याय, सनातनपरम्पराणां च संरक्षणाय संयुक्तरूपेण कार्यं कर्तव्यम्।”
धाम्नो मुख्यपूजारी बागेश्वलिङ्गमहाभागः अपि स्वविचारान् अवोचत्। तस्मिन् अवसरि उपस्थिताः आसन्—जिलासंघचालकः तेजपालखत्री, जिलाप्रचारकः पंकजः, विभागसेवाप्रमुखः जगदीशजग्गी, जिलाकार्यवाहः शैलेन्द्रगौडः, खण्डसंधचालकः दलवीरपुजारी, रोशनत्रिवेदी, लक्ष्मणबिष्टः, योगेन्द्रसेमवालः, केदारसभाध्यक्षः राजकुमारतिवारी, अंकितसेमवालः, प्रदीप्त्रिवेदी, पंकजशुक्लः च। समस्तसामान्यजनाः, सन्तसमाजः, तीर्थपुरोहितसमाजश्च तत्र उपस्थिताः आसन्।
हिन्दुस्थान समाचार