भारतं द्वितीयायां टेस्टक्रीडायां वेस्टइंडीजराष्ट्रं 7 विकेटद्वारा पराजितं, 2 क्रीडयोः शृंखला 2-0 तः जिता
नव दिल्ली, 14 अक्टूबरमासः (हि.स.)।केएल राहुलस्य (५८) उत्कृष्टेन नाबाद अर्धशतकनेन भारतस्य वेस्टइन्डीज् दलं अस्मिन अरुण जेटली स्टेडियमे द्वितीय-परीक्षणक्रीडायाम् पञ्च-पराजयेन मङ्गलवासरे जितवन्तः। भारतः अहमदाबादे प्रथम-परीक्षणे एकपुटम् १४० रनैः पराजित
जीत के बाद जश्न मनाते राहुल और गिल


नव दिल्ली, 14 अक्टूबरमासः (हि.स.)।केएल राहुलस्य (५८) उत्कृष्टेन नाबाद अर्धशतकनेन भारतस्य वेस्टइन्डीज् दलं अस्मिन अरुण जेटली स्टेडियमे द्वितीय-परीक्षणक्रीडायाम् पञ्च-पराजयेन मङ्गलवासरे जितवन्तः। भारतः अहमदाबादे प्रथम-परीक्षणे एकपुटम् १४० रनैः पराजितवान्।

पञ्चमे दिने भारताय विजयार्थं ५८ रनाः अपेक्षिताः। भारतः साई सुदर्शनः च केएल राहुलः च विलम्बेन आरम्भं कृत्वा पारीं प्रारब्धवन्तः। किन्तु ८८-रनस्कोरस्य उपरि सुदर्शनः ३९ रनानि कृत्वा रोस्टन् चेज् इत्यस्य गेंदे पराजितः, स्लिप् मध्ये शाई होप इत्यनेन उत्तमः कैच् आदत्तः। ततः कप्तानः शुभमन गिलः शीघ्रं रनानि कुर्वन् शीघ्रं क्रीडायाः समापनं कर्तुं यत्नम् अकुर्वन्, राहुलः स्व-अर्धशतकं पूर्णम् अकरोत्।

दलं लक्ष्येऽपि १३ रनाः अवशिष्टाः तदा गिलः महतीं शाट् क्रीडितुं यत्नः कृत्वा रोस्टन् चेज् इत्यस्य शिकारः अभवत्। गिलः १३ रनानि अकरोत्। ततः ध्रुव जुरेलः च राहुलः च अन्यं क्षतिं न दत्तवन्तः। राहुलः चौकं कृत्वा भारताय विजयम् अर्पितवान्। केएल राहुलः ५८, जुरेलः ६ रनानि नाबादः। भारतः ३ विकेट्-पर १२४ रनैः जयम् प्राप्नोत्।

वेस्टइन्डीज् दलाय रोस्टन् चेज् २, जोमेल् वारिकनः १ विकेट् प्राप्तवान्।

पूर्वे चतुर्थे दिने खेल समाप्ते, भारतः १२१-रनस्य लक्ष्यं अन्वेष्टुं ६३ रनैः १ विकेट् गृहीत्वा स्थिरः आसीत्। साई सुदर्शनः ३०, केएल राहुलः २५ रनानि नाबादः। वारिकनः यशस्वि जायसवालं ७ रनैः पराजितवान्।

पूर्वमेव भारतस्य प्रथम-पारी ५१८/५ घोषितम्। वेस्टइन्डीज् प्रथम-पारी २४८ रनैः समाप्तम्।

फॉलोऑन् पश्चात् अतिथिदलः द्वितीय-पारी ३९० रनानि कृत्वा अद्भुतं संघर्षं प्रदर्शितवान्। जॉन कैंपबेलः शतकं (११५) कृत्वा, शाई होपः १०३ रनानि अकरोत्। अन्तिमे विकेटे ग्रेव्स् (५०*) च सील्स् ७९-रनस्य साझेदारी कृत्वा भारतस्य चतुर्थे दिने विजयम् न प्रापयितव्यम्।

भारतस्य तेजगेंदबाजः मोहम्मद सिराजः नवीने गेंदे होपस्य महत्वपूर्णं विकेट् हृतवान्। कुलदीप यादवः ताडितेन त्रयाणि विकेट्स् आग्रहीत्वा वेस्टइन्डीज् पारीं संकटमुक्तां कृतवान्। जसप्रीत् बुमराहः च कुलदीपः च तस्मिन् क्रीडायाम् ३-३ विकेट्स् प्राप्नोत्।

अन्तिमविकेट् भारताय दीर्घं समयं क्लेशकरः आसीत्। ग्रेव्स् च सील्स् थकितान् भारतीयगेंदबाजान् अवरोधयामास। अन्ते बुमराहः सील्स् पराजयित्वा पर्यायं समाप्तवान्।

१२१-रनस्य लक्ष्यं अन्वेष्टुं आरभ्य भारतीयदलस्य प्रारम्भः आक्रामकः आसीत्। जायसवालः शीघ्रं खेलं समाप्तुं महतीं शाट् क्रीडितुं लॉन्ग-ऑन् मध्ये कैच् दत्तवान्। ततः राहुलः सुदर्शनः च संयमेन पर्यायं समासीतवन्तः।

---------------

हिन्दुस्थान समाचार