वेस्टइंडीजस्य विरुद्धेभ्यो 23 वर्षेभ्यष्टेस्ट क्रिकेटक्रीडायाम् अजेयं भारतम्
२७ क्रीडायाः अपराजेयता च १० सतत् सीरीज्-जीत: भारतस्य कैरेबियाई दलं प्रति प्रभुत्वं प्रकटयति, रोस्टन् चेज् नेतृत्वे हारः अनवरतः नव दिल्ली, १४ अक्टूबर (हि.स.)। भारतीय-टेस्ट् दलं वेस्टइन्डीज् विरुद्धम् अद्भुतं प्रभुत्वं स्थाप्य क्रिकेट् इतिहासे स्वर्
जीत के बाद जश्न मनाते राहुल और गिल


२७ क्रीडायाः अपराजेयता च १० सतत् सीरीज्-जीत: भारतस्य कैरेबियाई दलं प्रति प्रभुत्वं प्रकटयति, रोस्टन् चेज् नेतृत्वे हारः अनवरतः

नव दिल्ली, १४ अक्टूबर (हि.स.)। भारतीय-टेस्ट् दलं वेस्टइन्डीज् विरुद्धम् अद्भुतं प्रभुत्वं स्थाप्य क्रिकेट् इतिहासे स्वर्णाक्षरेण लिखितम्। विगते द्वि-दशकेषु भारतः न केवलं क्रीडायाम् अपराजेयः आसीत्, अपितु सीरीज् च घरेलु मैदानं च सतत् जित्वा ऐतिहासिकं रिकॉर्ड् स्थापितम्।

२७ टेस्ट् क्रीडायाः अपराजेयता

भारतः वेस्टइन्डीज् विरुद्धम् २००२ तः २०२३ पर्यन्तं २७ टेस्ट् क्रीडायाम् अपराजेयतां धारयत्। एषः विश्वे कश्चन दलस्य प्रति चतुर्थं दीर्घतम् अपराजेय-सिलसिला।

इङ्लैंड् बनाम् न्यूजीलैंड् — ४७ क्रीडा (१९३०–७५)

इङ्लैंड् बनाम् पाकिस्तान् — ३० क्रीडा (१९६१–८२)

वेस्टइन्डीज् बनाम् इङ्लैंड् — २९ क्रीडा (१९७६–८८)

भारत् बनाम् वेस्टइन्डीज् — २७ क्रीडा (२००२–२०२३)*

सतत् १० सीरीज्-जीतस्य स्वर्ण-रिकॉर्ड्

भारतः वेस्टइन्डीज् विरुद्धम् २००२–२०२५ पर्यन्तं सतत् १० टेस्ट् सीरीज् जित्वा स्वर्ण-रिकॉर्ड् स्थाप्यत। एषः दक्षिण-अफ्रिकायाः तुल्यः, ऑस्ट्रेलियायाः ९ सीरीज्-जीत् तृतीयस्थानं धारयति।

भारत् बनाम् वेस्टइन्डीज् — १० (२००२–२५)*

दक्षिण-अफ्रिका बनाम् वेस्टइन्डीज् — १० (१९९८–२४)

ऑस्ट्रेलिया बनाम् वेस्टइन्डीज् — ९ (२०००–२२)

भारतस्य भूमौ वेस्टइन्डीज्-पराजयः

भारतस्य भूमौ विदेशी-दलानाम् सतत् सर्वाधिक पराजयः ऑस्ट्रेलियायाः नाम्ना अस्ति — ७ पराजयः (२००८–१३)। वेस्टइन्डीज् अपि एषु सूचीषु प्रविष्टः, २०१३–२०२५ पर्यन्तं भारते ६ सतत् टेस्ट् क्रीडा पराजितः।

ऑस्ट्रेलिया — ७ (२००८–१३)

श्रीलंका — ६ (१९८६–९४)

न्यूजीलैंड् — ६ (२०१०–१६)

वेस्टइन्डीज् — ६ (२०१३–२५)*

एषः पराजय-सिलसिला डैरेन् सैमी नेतृत्वे आरब्धः, यः अद्य तस्यैव दलस्य प्रशिक्षकः अस्ति।

कदा वेस्टइन्डीज् प्रभुत्वम्, अधुना भारतस्य युगः

१९४८–१९७१ पर्यन्तं वेस्टइन्डीज् भारतविरुद्धं २४ क्रीडायाः अपराजेयतां धारयन् प्रभुत्वं स्थापयत्। किन्तु अद्य समयः पूर्णतया परिवर्तितः। भारतः स्वदेशे अपराजेयः वर्तते, वेस्टइन्डीज् उपरि ऐतिहासिकं रिकॉर्ड् स्थापयन्।

रोस्टन् चेज्-अनिच्छित-रिकॉर्ड्

वेस्टइन्डीज् कप्तानः रोस्टन् चेज् स्व-कप्तानी आरम्भे एव कठिन परिसरे सन्ति। ते केवलं द्वितीयः एषः कप्तानः यः प्रथम ५ टेस्ट् क्रीडायः पराजितवान्। पूर्वमेव एषः रिकॉर्ड् क्रैग् ब्रैथवेट् नाम्ना आसीत्।

---------------

हिन्दुस्थान समाचार