Enter your Email Address to subscribe to our newsletters
खरगोनम, 14 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य खरगोननगरमध्ये जनपदप्रशासनस्य मार्गदर्शनेन सह युवकेभ्यः रोजगारं स्वरोजगारं च अवसररूपेण प्रदातुं उद्देश्येन अद्य (मङ्गलवासरे) प्रातः ११ वादनात् मध्याह्न ३ वादनपर्यन्तं शासकीय औद्योगिकप्रशिक्षणसंस्थाने (आई.टी.आई.) “युवा-संगम” (रोजगार–स्वरोजगार–अप्रेन्टिशिप-मेला) नामकस्य आयोजनं क्रियते। अस्मिन् आयोजनमध्ये विविधानि निजीसंस्थानानि नियुक्तिं करिष्यन्ति, तथा शासकीयविभागैः स्वरोजगाराय ऋणयोजनानां चान्येषां विवरणानां च प्रदानेन युवकेभ्यः साहाय्यं दास्यते।
जिलारोजगाराधिकारी प्रीतिबाला सस्ते इत्यनेन उक्तं यत् अस्मिन् रोजगारमेलनामके कार्यक्रमे अष्टमश्रेणितः आरभ्य स्नातक, स्नातकोत्तर, औद्योगिकप्रशिक्षणसंस्थायाः उत्तीर्णाश्च १८ तः ३० वर्षपर्यन्तायाः वयोवर्गे युवानः भागं ग्रहीतुं शक्नुवन्ति। प्रतिभागिभिः स्वशैक्षणिकयोग्यतायाः अंकसूच्यः, जीवनवृत्तान्तपत्रं (रिज्यूम अथवा सी.वी.), रोजगारकार्यालयस्य पंजीकरणपत्रं, समग्रपरिचयपत्रं (अनिवार्यं), जातिप्रमाणपत्रं, मूलनिवासप्रमाणपत्रं च तेषां छायाप्रतिलिपयः, द्वौ च लघुछायाचित्रौ सह आनीयम्। इच्छुकाः अभ्यर्थिनः समये उपस्थित्य एतस्य अवसरस्य लाभं प्राप्नुयुः। अधिकविवरणार्थं हेल्पलाइनसंख्यां ०७२८२–२३२७८७ सम्पर्कं कर्तुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता