उत्तरप्रदेशस्य जौनपुरे सज्जा स्वदेशी दीपक दीपावल्याम् अमेरिकां करिष्यति प्रकाशितम्
प्रधानमंत्रिणो नरेंद्र मोदिनः आह्वानं‘वोकल फॉर लोकल’ इत्यस्मै लब्धस्य नूतनमार्गसमूहस्य महिलाभ्यः महान्आर्थिक लाभः जौनपुरम्,14 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य जौनपुरजनपदे ग्राम्यस्वयं सहायता-समूहानां (Self Help Groups – SHG) नारीणां दीपोत्
मिल्की स्वयं सहायता समूह की मुस्लिम महिलाएं दिए बनाते हुए


तिरंगे के रूप में सजे दिए


दियो को सजाते हुए महिलाएं


दिए बनाते हुए मिल्की स्वयं सहायता समूह की मुस्लिम महिलाएं


प्रधानमंत्रिणो नरेंद्र मोदिनः आह्वानं‘वोकल फॉर लोकल’ इत्यस्मै लब्धस्य नूतनमार्गसमूहस्य महिलाभ्यः महान्आर्थिक लाभः

जौनपुरम्,14 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य जौनपुरजनपदे ग्राम्यस्वयं सहायता-समूहानां (Self Help Groups – SHG) नारीणां दीपोत्सवदीपावलीपर्वणि योगदानं दातुं निष्ठया प्रवृत्ताः सन्ति। अत्र जलालपुरक्षेत्रस्य महिमापुरग्रामे गङ्गायमुनीसंस्कृतेः दिग्दर्शनं कुर्वन्त्यः मिल्की-स्वयं सहायता-समूहस्य अध्यक्षया जफरून् एजाज् इत्यस्याः नेतृत्वे सप्त मुस्लिमाः पञ्च च हिन्दूनार्यः, एवं द्वादशसदस्यसमूहः मिलित्वा मनोहरान् दीर्घकालप्रज्वलनक्षमांश्च मृन्मोमदीपान् निर्मायन्ते। समूहेन सज्जीकृताः दीपाः गृहगृहं दीपावलौ प्रकाशयितुं सिद्धाः सन्ति।

हिन्दुस्थानसमाचारसंस्थायां वार्तालापे अध्यक्षया उक्तं यत्, “मृन्मोमदीपानां भारतीयमूलके अमेरिकनिवासिन् प्रकाशखिलानी नामकः गतत्रिवर्षात् निरन्तरं आदेशं ददाति। अस्मिन्नेव वर्षे मार्चमासे स भारतं आगतः, तदा लखनऊनगरस्थे एकाेतेले अस्याः पतिं एजाज् अहमदं अमेरिकडॉलरेण ५० दीपानां नमूनाय रूपेण क्रयित्वा नीतवान्। ते दीपाः तत्र अमेरिकादेशे दीपावलौ ज्योतिर्मयतां दास्यन्ति, यतः अस्माकं देशस्य मृत्तिकायाः पूजा दीपस्वरूपेण तत्र क्रियते इति गर्वकारणम्।”

अध्यक्षया उक्तं यत् सा जयमादुर्गास्वयं सहायता-समूहस्य सदस्या मृण्मयदीपान् गृह्णाति, ततः सप्तपदार्थसंयोजनैः त्रयोदशोपकरणैश्च तान् दीपान् सुशोभनरूपेण निर्मायन्ति। अस्याः कार्यस्य विशेषता या—अधिकारिणः अपि अस्य दीपनिर्माणस्य प्रशंसा कुर्वन्ति, आदेशश्च वर्धते। अद्य तु लखनऊगच्छन्तः जनाः अपि जौनपुरदीपान् क्रयित्वा नयन्ति। दीपावलिपर्वणि एव न, प्रतिमासं विक्रयं प्राप्नुवन्ति। अस्माकं महिमापुरग्रामस्य गौरववृद्धिः इत्यस्य कारणम्। अस्य दीपनिर्माणं उच्चगुणवत्तासंपन्नं मिशननिदेशालयेन ‘उत्तरप्रदेशराज्यग्रामीणजीविकामिशन’ इत्यनेन स्वीकृतम्। अस्याः वर्षस्य १४–१८ अक्टूबरमध्यकाले बी.आर.पी. महाविद्यालयमैदाने ‘यूपी ट्रेड शो स्वदेशी मेला’ इत्यत्र अस्य दीपस्य प्रदर्शनम् भविष्यति।

तिरङ्गरङ्गयुक्तः दीपः सर्वेषां मनःहरः जातः।‘राष्ट्रीयग्रामीणजीविकामिशन’-नामके केन्द्रीय-प्रायोजित-कार्यक्रमे अन्तर्गताः मुस्लिममहिलाः अपि तेलरहितान् मृन्मोमदीपान् तिरङ्गरङ्गयुक्तान् च सुशोभनान् निर्मायन्ति। अस्य वर्षस्य दीपावली विशिष्टा, यतो हि प्रधानमन्त्रिणा नरेन्द्रमोदीना स्वदेश्युपयोगस्य आह्वानं कृतम्। तिरङ्गवर्णयुक्तः दीपः जनानां आकर्षणकेंद्रं जातः, तस्य क्रयणं लोकाः कुर्वन्ति।अध्यक्षया जफरून् एजाज् उक्तं—“अस्माकं समूहस्य नाम ‘मिल्की स्वयं सहायता समूहः’। अस्माकं द्वादशमहिलाः प्रातः एकादशवादनात् आरभ्य सायं पञ्चवादनपर्यन्तं सहकार्यं कुर्वन्ति। मम सहकार्यिण्यः—रिहाना, चांदतारा, नजबुन, सोफिया, जौहरी, इन्दुबाला, बिशाखा, सुभावती, सीमा, शमापर्वीन च। वयं त्रिवर्षात् एतत् कर्म कुर्मः। अस्मिन्वर्षे दीपावलिं प्रति आकर्षकान् मृन्मोमदीपान् निर्मितवन्तः स्म। इदानीं पञ्चदशसहस्रातिरिक्तरूपेण आदेशः प्राप्तः। न केवलं जौनपुरात्, अपि तु मुम्बईतः अपि आदेशः प्राप्तः। आरम्भकाले सहस्रदीपान् एव निर्मितवन्तः स्म, अद्य तु पञ्चदशसहस्राधिकान् कुर्मः। प्रतिनारी दशसहस्ररूप्यकपर्यन्तं आयं प्राप्नोति। प्रारम्भे स्वसङ्ग्रहरूप्यकैः कार्यं आरब्धम्, पश्चात् सरकारतः एकलक्षदशसहस्ररूप्यकानां साहाय्यं प्राप्तम्।”

सा उक्तवती—“यत् मृन्मयदीपान् वयं प्रयुञ्महे, तान् अन्यसमूहात् क्रयामः—तस्मात् तेषां अपि आयः वर्धते।”

अन्ते उक्तं—“प्रधानमन्त्रिणः स्वदेश्युपयोगस्य पहल् अत्युत्तमा। एषः दीपः पूर्णतः स्वदेश्यः। अस्मिन् किञ्चन यन्त्रकार्यं नास्ति। ग्राम्यनार्यः हस्तनिर्मितः एषः दीपः। अस्मिन् मृन्मयदीपः, मोम, वर्णद्रव्यं च प्रयुज्यते। एषः दीपः एकाद्धार्धघण्टापर्यन्तं प्रज्वलति। एकदीपस्य मूल्यं पञ्चदशरूप्यकानि, द्वादशदीपपेटिकायाः मूल्यं शतपञ्चाशद्रूप्यकानि। प्रधानमन्त्रिणः नरेन्द्रमोदीनाम् आह्वानस्य धन्यवादेन अस्माकं समूहनिर्मितदीपानां मागा दीपावलौ अत्यधिकं वर्धिता।”

---------

हिन्दुस्थान समाचार