लोकायुक्तेन बेंगलुरुसहित कर्णाटक–राज्ये द्वादश भ्रष्ट–अधिकारिणां निवासस्थलेषु आकस्मिकनिरीक्षणं कृतम्
बेंगलुरु, १४ अक्टूबरमासः (हि.स.)। कर्णाटक–राज्यस्य लोकायुक्त–कार्यालयेन बेंगलुरुसहित राज्यस्य विविधानि जनपदानि आश्रित्य द्वादश–सर्वकारी–अधिकारिणां निवास–स्थानानि लक्ष्यीकृत्य आकस्मिकनिरीक्षणं कृतम्। एतेषां सर्वेषां विरुद्धं आय–अधिक–संपत्तेः अर्जनम्
Raid


बेंगलुरु, १४ अक्टूबरमासः (हि.स.)। कर्णाटक–राज्यस्य लोकायुक्त–कार्यालयेन बेंगलुरुसहित राज्यस्य विविधानि जनपदानि आश्रित्य द्वादश–सर्वकारी–अधिकारिणां निवास–स्थानानि लक्ष्यीकृत्य आकस्मिकनिरीक्षणं कृतम्। एतेषां सर्वेषां विरुद्धं आय–अधिक–संपत्तेः अर्जनम् इति आरोपः आरोपितः अस्ति। एतानि निरीक्षणानि बेंगलुरु, हासन्, कालाबुरगी, चित्रदुर्ग, उडुपी, दावणगेरे, हावेरी च बागलकोट–जनपदेषु एककाले आचरितानि।

आधिकारिक–विज्ञप्तेः अनुसारं, लोकायुक्त–कार्यालयस्य अधिकृतैः बेंगलुरौ मञ्जूनाथ–जी, वैद्यकीय–अधिकारी मल्लसन्द्रा–हेरिज–चिकित्सालये, वी. सुमङ्गलः, कर्णाटक–उच्च–शिक्षा–परिषदः निदेशकः, एन.के. गङ्गामारिगौडः, विशेष–भूमि–अधिग्रहण–अधिकारी बीएमआरसीएल–संस्थायाम्, ज्योति–मैरी, प्रथम–श्रेणी–सहायिका, स्वास्थ्य–परिवार–कल्याण–विभागे हासन्–जनपदे, धुलप्पः, कालाबुरगी–कृषि–विभागस्य सहायक–निदेशकः, चन्द्रकुमारः, चित्रदुर्ग–कृषि–विभागस्य सहायक–निदेशकः, लक्ष्मीनारायणः पी. नायकः, उडुपी–क्षेत्रीय–परिवहन–विभाग–अधिकारी, जगदीश–नायकः, कर्णाटक–ग्रामीण–अवसंरचना–विकास–नियमितस्य सहायक–कार्यकारी–अभियन्ता दावणगेरे–जनपदे, बी.एस. धाद्रिमणिः, कनिष्ठ–अभियन्ता कर्णाटक–खाद्य–नागरिक–आपूर्ति–निगमे दावणगेरे–जनपदे, अशोकः, हावेरी–जनपदस्य राणेबेन्नूर–तालुकस्य राजस्व–अधिकारी, बसवेशः, सावनूर–तालुक–पंचायतस्य प्रभारी–कार्यकारी–अधिकारी, तथा चेतनः, बागलकोट–अलमट्टी–राइट–बैंक–नहर–कनिष्ठ–अभियन्ता — एतेषां सर्वेषां स्थानेषु आकस्मिकनिरीक्षणम् आचरितम्।

---------------

हिन्दुस्थान समाचार