Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 14 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराजधानीलखनउनगरे सोमवासरः सायं विलम्बेन शिया-धर्मगुरुः मौलाना कल्बे-जव्वाद् इत्यस्योपरि आक्रमणं जातम्। अश्मना तस्य वाहनस्य काचः भिन्नः अभवत्। अस्य घटनायाः कारणेन क्रुद्धः सः स्वसमर्थकैः सह धरने उपविष्टः। समाचारं लब्ध्वा तत्र आगता ठाकुरगञ्ज-स्थानकस्य आरक्षकसेनया षट् जनान् नामतः तथा विंशताधिकान् अज्ञातान् विरुद्धम् अभियोगः पञ्जीकृतः। ततः पश्चात् मौलानाय विरोधः समाप्तः।
कर्बला-अब्बास-बागस्य परिचारकः सय्यद्-सारिम् इत्यनेन ठाकुरगञ्ज-स्थानके परिवादः लेखितः। तेन उक्तं यत् मौलाना कल्बे-जव्वाद् नकवी कर्बला-अब्बास-बागस्य प्रशासकः अस्ति, तस्मात् अवैधनिर्माणस्य सूचना लब्ध्वा सायं काले निरीक्षणार्थं तत्र आगतः। तस्मिन् समये तस्योपरि आक्रमणं जातम्। आरक्षकाणां पुरतः एव एकपक्षीयाः जनाः अश्मप्रहारेण आक्रमणं कृतवन्तः, येन तस्य वाहनस्य काचः भिन्नः अभवत्।
मौलानस्य सह दुराचारः च कश्चित् प्रहारप्रयासः च अभवत्। ततः क्रुद्धः मौलाना-जव्वाद् कर्बला-प्राङ्गणे विरोधम् आरब्धवान्, यत्र सः अवैधाधिग्रहणानां निष्कासनं तथा आक्रमणकर्तॄणां विरुद्धं कार्यवाहीं याचितवान्। विरोधकाले मौलानाय आरक्षकानां विषये अपि आरोपः कृतः यत् ते आक्रमणकर्तृभिः सह मिलित्वा वर्तन्ते इति। सूचना प्राप्य तत्र आगता आरक्षकसेना परिचारकस्य परिबादानुसारं अभियोगं पञ्जीकृतवती। ततः अनन्तरं मौलाना इत्यस्य विरोधः समाप्तः । प्रायः पञ्चघण्टानां कालपर्यन्तं विरोधः प्रवृत्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता