Enter your Email Address to subscribe to our newsletters
-“पञ्च आरोपिताः गृहीताः, मुख्यमन्त्रिणा उक्तम् — ‘विधिः सर्वेषां समानः, उल्लङ्घनकर्तारः न मोक्ष्यन्ते।’”
भोपालम्, 14 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ॰ मोहन यादवः सिवनी जनपदे जातस्य हवाला-धन-कपटप्रकरणे कठोरं वृत्तिं स्वीकृत्य दोषिनां विरुद्धं प्राथमिकी लेखापत्रिका (एफ॰आई॰आर्) स्थापिता अस्ति। सिवनी उपविभागाधिकारी (एस्॰डी॰ओ॰पी॰) पूजा पाण्डे इत्यस्मिन् सहित एकादश आरक्षक-अधिकारी-कर्मचारिणः विरुद्धं अपराध-प्रकरणं पंजीकृतं जातम्। तेषां मध्ये पञ्च आरोपिताः निगृहीताः सन्ति — पूजा पाण्डे, अर्पित भैरम (उपनिरीक्षकः), योगेन्द्रः, नीरजः, जगदीशः च।
मुख्यमन्त्रिणा डॉ॰ यादवेन सामाजिकमाध्यमद्वारा एषा सूचना प्रकाशिताऽभूत्। ते अवदन् — “राज्ये विधिसंरक्षणं, अपराधमुक्तं वातावरणं निर्माणं, नागरिकानां सुरक्षा च एतेषां आरक्षकाधिकारिणां मुख्यं कर्तव्यम् अस्ति। ये स्वकर्तव्यपथात् विचलन्ते, तान् राज्यसर्वकारा न सहिष्यते।”
ते पुनः उक्तवन्तः — “सिवनीप्रकरणे ये दोषिनः सन्ति, तेषां विरुद्धं कठोराः अनुशासनात्मकाः नियमः च क्रियाः भविष्यन्ति। विधिः सर्वेषां समानः। उल्लङ्घनकर्तारः न मोक्ष्यन्ते, कश्चिदपि स्यात्। राज्यसर्वकारा सुशासनं स्थापयितुं सततं प्रयतते, तस्मिन् मार्गे हस्तक्षेपः न सह्यते।”
अन्येऽपि आरोपिताः
सिवनीप्रकरणे आरोपितानां विरुद्धं भारतीयन्यायसंहिता (बी॰एन॰एस्) अन्तर्गतं विधेः–३१०(२) (डकैती), १२६(२) (अन्यायेन मार्गरोधः), १४०(३) (अपहरणम्), ६१(२) (आपरिकल्पितदोषः) इत्यादि विधेः-अनुसारं अपराधप्रकरणं पंजीकृतम्।
पञ्च निगृहीतानां अतिरिक्तं येषां विरुद्धं प्राथमिकी लेखापत्रिका स्थापनं कृतम्, ते सन्ति — प्रधानआरक्षकः माखनः, प्रधानआरक्षकः राजेशः जंघेला, प्रधानआरक्षकः रविन्द्रः उइके, आरक्षकः रितेशः वर्मा, तथा विशेषसशस्त्रदलस्य (एस्॰ए॰एफ्) आरक्षकौ केदारः, सुभाषः सदाफलः।
प्रकरणस्य विवरणम्
आरोपः अस्ति यत्, आरक्षककर्मिणः हवाला-धनस्य दुरुपयोगं कृतवन्तः। पुलिस-मते पूजा पाण्डे इत्यस्मिन् ज्ञातवत्याः यत्, एकस्मिन् वाहनमध्ये त्रिकोटि रूप्यकाणि वह्यन्ते। ततः सा स्वदलेन सह निशायां प्रायेण अर्धद्वितीये प्रहरसमये सीलादेहीप्रदेशे नाकं स्थाप्य तं वाहनं स्थगयित्वा ततः धनं स्ववाहनेषु स्थापयामास।
एतस्मिन् कार्ये विरोधरूपेण व्यापारी सोहनः परमारः तस्य सहचराः च आरक्षकस्थानके निवेदितवन्तः यत्, आरक्षककर्मिणः धनस्य विभागं कर्तुं इच्छन्ति। तेषां मनसि आसीत् यत् अर्धं धनं आरक्षके भवेत्, अर्धं व्यापाऱिणां मध्ये। परं ततोऽपि व्यापाऱिभ्यः अल्पधनं प्रदत्तम्। तस्मात् ते पुनः आरक्षकस्थानके आगत्य प्रतिवेदनं दत्तवन्तः।
एवं प्रकरणं माध्यमेषु प्रसरितं, सर्वं रहस्यं प्रकटितम्। एतस्मिन् सम्पूर्णप्रकरणे अद्यावत् २.५ कोट्यधिकं रूप्यकं ग्रहीतं जातम्, शेषधनस्य अन्वेषणं प्रचलति।
सिवनीजनपदस्य आरक्षक-अधीक्षकः सुनील कुमार मेहतः उक्तवान् — “वाहने एककोट्यधिकं चत्वारिंशद् लक्षं रूप्यकं प्राप्तम्। आरक्षककर्मिणः ग्रहणपत्रं कर्तुं विलम्बं कृतवन्तः, वरिष्ठाधिकारिणां सूचनां न दत्तवन्तः। तस्मात् एषा दण्डात्मकक्रिया आरब्धा। अद्यापि निश्चितं नास्ति यत् वाहनमध्ये त्रिकोटिः रूप्यकाणि आसन् वा न वा; अनुसन्धानं प्रवृत्तम्। क्षेत्रनिरीक्षकः त्रिदिनानि मध्ये प्रतिवेदनं दातुं निर्दिष्टः अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता