मध्यप्रदेशे राज्यस्तरीयः “स्वच्छता–समग्रः” समारोहः अद्य भोपालनगरे, मुख्यमन्त्री स्वच्छतासम्मानं प्रदास्यति
भोपालनगरम् – 14 अक्तुबरमासः (हि.स.)। मध्यप्रदेशराज्ये नगरीयविकास–आवासविभागेन अद्य मंगलवासरे राजधानीभोपालस्य रवीन्द्रभवन–हंसध्वनि–सभागारे पञ्चमः राज्यस्तरीयः “स्वच्छतासम्मान–समारोहः” तथा कार्यशाला “स्वच्छता–समग्रः” आयोज्यते। अस्मिन् समारोह एव मुख्यम
सीएम मोहन यादव (फाइल फोटो)


भोपालनगरम् – 14 अक्तुबरमासः (हि.स.)। मध्यप्रदेशराज्ये नगरीयविकास–आवासविभागेन अद्य मंगलवासरे राजधानीभोपालस्य रवीन्द्रभवन–हंसध्वनि–सभागारे पञ्चमः राज्यस्तरीयः “स्वच्छतासम्मान–समारोहः” तथा कार्यशाला “स्वच्छता–समग्रः” आयोज्यते। अस्मिन् समारोह एव मुख्यमन्त्री डॉ॰ मोहनयादवः मध्याह्ने एकवादने ये नगरीयनिकायाः स्वच्छतायाम् उत्कृष्टकार्यं कृतवन्तः, तेषां प्रति स्वच्छतासम्मानं प्रदास्यन्ति। समारोह एव नगरीयविकास–आवासमन्त्री कैलाशविजयवर्गीयः, राज्यमन्त्री श्रीमती प्रतिमाबागरी च उपस्थितौ भविष्यतः।

नगरीयप्रशासनविकासायुक्तः संकेतभोंडवे इत्यनेन उक्तं यत् अस्मिन् कार्यक्रमे “स्वच्छता–पखवारा”–विषये विशेषचलच्चित्रस्य तथा “स्वच्छतासर्वेक्षण–२०२५”–इत्यस्य डिजिटल–चित्रस्य लोकार्पणं अपि भविष्यति। अस्मिन् एव कार्यक्रमे नगरीयप्रशासन–विकासविभागस्य अपरमुख्यसचिवः संजयदुबे “स्वच्छभारत–उद्देश्यं ” च राज्यस्य नगरविकासस्य मार्गचित्रं च प्रस्तुतं करिष्यति।

कार्यशालायाः विषयाःकार्यशालायां प्रातः नववादनात् आरभ्य समानान्तरसत्ररूपेण चर्चिताः भविष्यन्ति। नगरीयप्रशासन–विकासायुक्तस्य भोंडवेः प्रारम्भिकं भाषणं “राज्ये लीगेसीवेस्ट, वायुगुणवत्ता, नगरस्वच्छतायाः समस्याः” इति विषये भविष्यति।

कार्यशालायाम् अन्यानि समानान्तरसत्राणि अपि भविष्यन्ति। तेषु प्रमुखविषयः “नर्मदाबेसिन्, धार्मिकपर्यटन–महत्त्वयुक्तेषु नगरेषु स्वच्छता च कर्कटं च–व्यवस्थापनस्य समस्याः” इति। अस्मिन् सत्रे उज्जैनमहापौरः मुकेशटटवालः, जबलपुरमहापौरः जगतबहादुरसिंहः, पर्यटनविकासनिगमस्य एम्.डी. इलैयाराजः, यात्रीकार्यभार–उद्देश्यस्य निर्देशकः डी.पी.सिंहः च सहभागी भविष्यति।

अन्यसत्रे “नगरेषु लीगेसी–अपशिष्टस्य वर्तमान–स्थिति–समस्या” इत्यस्मिन् विषये इन्दौरमहापौरः पुष्यमित्रभार्गवः, छिन्दवाड़ामहापौरः विक्रमसिंहअहाकेः, ग्वालियरमहापौरः शोभासिकरवारः, इन्दौरनगरनिगम–आयुक्तः दिलीपकुमारयादवः, ग्वालियरस्य आयुक्तः संघप्रियः, मध्यप्रदेशप्रदूषणनियन्त्रणमण्डलस्य सचिवः च स्वमतं प्रकटयिष्यति।

समानान्तरसत्रेषु एव “नगराणां कार्ययोजनाप्रस्तुतिः, नगरीयस्वच्छतासौन्दर्यीकरणं, लघुनगराणां विकाससाध्यताः” इत्येषां विषये भोपालमहापौरः मालतीरायः, उज्जैननगरनिगम–आयुक्तः अभिलाषमिश्रः, भोपाल–आयुक्ता संस्कृतिजैनः, सागर–आयुक्तः राजकुमारखत्री च स्वविचारान् प्रकाशयिष्यति।

स्वच्छतामित्रैः सह संवादःनगरीयनिकायेषु कार्यरतानां स्वच्छतामित्राणां कौशलवृद्ध्यर्थं नगरमहापौरैः, आयुक्तैः, विषयविशेषज्ञैः च सह संवादः भविष्यति। अस्मिन् सत्रे स्वच्छतामित्रान् राज्यशासनस्य विविधकल्याणयोजनाभिः सह संलग्नयितुं विषये चर्चाः अपि भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता