रायपुरम् : मंत्री लक्ष्मी राजवाड़े अद्य अभिनव कार्यक्रमस्य शुभारंभं करिष्यति
रायपुरम्, 14 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य महिला-बालविकासविभागेन राज्यबालसंरक्षणसमित्याः माध्यमेन किशोरन्याय (बालकानां परिचर्या संरक्षणं च) अधिनियमस्य अन्तर्गतं बालकानां संस्थागत-असंस्थागत-परिचर्यायाः प्रभाविप्रवर्तनाय अभिनवः कार्यक्रमः आयोज
मंत्री लक्ष्मी राजवाड़े 


रायपुरम्, 14 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य महिला-बालविकासविभागेन राज्यबालसंरक्षणसमित्याः माध्यमेन किशोरन्याय (बालकानां परिचर्या संरक्षणं च) अधिनियमस्य अन्तर्गतं बालकानां संस्थागत-असंस्थागत-परिचर्यायाः प्रभाविप्रवर्तनाय अभिनवः कार्यक्रमः आयोजनं भविष्यति।

कार्यक्रमस्य शुभारम्भः अद्य मंगलवारदिने रायपुरनगरस्य खम्हारडीहप्रदेशस्थिते शासकीय-बालिकागृहे महिला-बालविकासमन्त्रिणी लक्ष्मी राजवाडे इत्यस्याः मुख्यातिथ्ये भविष्यति।

अस्मिन् प्रशिक्षणकार्यक्रमे जिलामहिला-बालविकासाधिकारी, जिलाबालसंरक्षणाधिकारी, बालकल्याणसमितेः सदस्याः, किशोरन्यायमण्डलस्य अधिकारीगणः, असंस्थागतसंरक्षणाधिकारी, बालपरिचर्यासनस्थायाः अधीक्षकाः, बालकल्याणाधिकारी च सहभागिनो भविष्यन्ति।

हिन्दुस्थान समाचार