विधान परिषद स्नातकनिर्वाचनाय मतदातृभिः सम्पर्कः उपविश्य वर्तते भाजपा : अशोककुमारः
वाराणसी, 14 अक्टूबरमासः (हि. स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) महानगर–उपाध्यक्षः अशोककुमारनामकः उक्तवान् यत् उत्तरप्रदेश–विधानपरिषद्–स्नातक–निर्वाचनार्थं मतदातृसंपर्क–कार्यक्रमः प्रवर्तमानः अस्ति। सह एव सर्वेभ्यः मतदातृभ्यः मतदानाय जागरूकतां धारयित
चुनाव मतदान की सांकेतिक फोटो


वाराणसी, 14 अक्टूबरमासः (हि. स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) महानगर–उपाध्यक्षः अशोककुमारनामकः उक्तवान् यत् उत्तरप्रदेश–विधानपरिषद्–स्नातक–निर्वाचनार्थं मतदातृसंपर्क–कार्यक्रमः प्रवर्तमानः अस्ति। सह एव सर्वेभ्यः मतदातृभ्यः मतदानाय जागरूकतां धारयितुं अपि आह्वानं क्रियते। अद्यापि तु भारतीयजनतापक्षस्य पक्षेण प्रत्याशी–चयनं न संपन्नम्। निर्वाचनस्य तिथिः अपि अद्यापि प्रकाशिता नास्ति।

अशोककुमारः अवदत् यत् तस्य आवासीय–वसत्यां रंगियामहालयाम् स्नातक–मतदातॄणां संख्या सम्यगस्ति, येषां सः पूर्वमेव एकां बैठकां कृतवान्। अस्मिन् निर्वाचने अपि मतदातॄणां मध्ये पूर्ववत् उत्साहः दृश्यते, विशेषतः युव–मतदातॄणां मध्ये विशेष–उत्साहः अनुभूयते।

सः अग्रे अवदत् यत् अन्य–राजनीतिक–दलेभ्यः सम्बन्धित–प्रत्याशिनां अपेक्षया स्नातक–मतदाता भारतीयजनतापक्षस्य प्रत्याशिनं उत्कण्ठया प्रतीक्षते। पक्षस्य पदाधिकाऱिणः अपि स्वस्य प्रत्याशिनः आगमनस्य प्रतीक्षां कुर्वन्ति, तस्यानन्तरं ते समग्रशक्त्या निर्वाचन–क्षेत्रे प्रविश्य भागितां करिष्यन्ति।

---------------

हिन्दुस्थान समाचार