एइएसएल् च सेनायाः मध्ये सन्धि —ज्ञापनं सैनिकानां बालकानां च शिक्षासुविधायाः विशेष-लाभः
जोधपुरम्, १४ अक्टूबरमासः (हि.स.)। देशस्य अग्रणी परीक्षा-सिद्धता-संस्था आकाश एजुकेशनल् सर्विसेस् लिमिटेड् (एइएसएल्) इति, भारतीय-सेना सह एकम् ज्ञापनम् (एमओयू) इति नामकं ज्ञापनं हस्ताक्षरितवती अस्ति। अस्य ज्ञापनस्य उद्देश्यं अस्ति—सेवारत, सेवानिवृत्त,
jodhpur


जोधपुरम्, १४ अक्टूबरमासः (हि.स.)। देशस्य अग्रणी परीक्षा-सिद्धता-संस्था आकाश एजुकेशनल् सर्विसेस् लिमिटेड् (एइएसएल्) इति, भारतीय-सेना सह एकम् ज्ञापनम् (एमओयू) इति नामकं ज्ञापनं हस्ताक्षरितवती अस्ति। अस्य ज्ञापनस्य उद्देश्यं अस्ति—सेवारत, सेवानिवृत्त, वीरता-पुरस्कार-विजेतृ, विकलाङ्ग-कर्मचारिणां तथा शहीद-सैनिकानां परिवाराणां प्रति शैक्षणिक-सहाय्यं च कल्याणकारी-लाभानां च प्रदाने।

अस्मिन् विषयेषु आयोजिते विशेष-समारोहे मुख्य-अतिथिरूपेण उपस्थितः मेजर्-जनरल् रानुसिंहः राठौरः (सेवानिवृत्तः) नामकः, शिक्षायाः माध्यमेन सेना-समुदायस्य सशक्तीकरणे अस्य सहयोगस्य महत्त्वं प्रकाशयामास।

भारतीय-सेनायाः पक्षतः सहायक-एडजुटेन्ट्-जनरल् (Ceremonial & Welfare 3 एवं 4) इत्यस्य, तथा एइएसएल् पक्षतः देहली-एनसीआर्-क्षेत्रस्य मुख्य-शैक्षणिक-व्यवसाय-प्रमुखः डॉ. यशपालः इत्यनेन अस्मिन् सन्धेः हस्ताक्षराः कृताः।

एमओयू अन्तर्गतं एइएसएल् देशस्य सर्वेषु केन्द्रेषु सेना-संबद्ध-विद्यार्थिभ्यः विशेषलाभाः छात्रवृत्तयश्च प्रदास्यति। अस्य अन्तर्गतं वीरता-पुरस्कार-विजेतृभ्यः तथा २० प्रतिशतात् अधिक-विकलाङ्गता-युक्त-कर्मचारिभ्यः शतप्रतिशतं शिक्षा-शुल्क-निराकरणम् (शुल्कमुक्तिः) भविष्यति।

सेवारत-सेवानिवृत्त-कर्मचारिभ्यः शिक्षा-शुल्के २० प्रतिशतं निराकारणं भविष्यति, या अन्य-छात्रवृत्तीनां कर्षणकरणात् अनन्तरं प्रयुज्यते। एताः रियायताः एइएसएल्-संस्थायाः नियमित-छात्रवृत्ति-कार्यक्रमात् अतिरिक्ताः भवन्ति, यासां लाभं देशस्य सर्वे छात्राः पूर्वमेव प्राप्नुवन्ति।

अस्मिन् अवसरे एइएसएल्-स्य एम्.डी. तथा सी.ई.ओ. चन्द्रशेखरः गरीसा रेड्डिः उक्तवान्—“एइएसएल् इत्यस्य मतं अस्ति यत् शिक्षैव उज्ज्वल-भविष्यस्य दृढतमा नीव् अस्ति। भारतीय-सेनया सह एषा सन्धि (सहभागिता) अस्माकं वीर-सैनिकानां योगदानस्य सम्मानः अस्ति। तेषां परिवाराणि गुणवत्तापूर्ण-शिक्षया युक्तानि कृत्वा, उचितेन मार्गदर्शनेन च, तान् सशक्तीकर्तुं वयम् इच्छामः।”

मुख्य-अतिथिः मेजर्-जनरल् रानुसिंहः राठौरः (सेवानिवृत्तः) अपि उक्तवान्—“एइएसएल्-भारतीयसेनामध्ये जातम् एतत् सहयोगः अस्माकं सैनिकानां परिवाराणां प्रतिभां क्षमता च निखिलयितुं संयुक्त-प्रतिबद्धतायाः प्रतीकः अस्ति। गुणवत्तायुक्त-शिक्षा-मार्गदर्शनयोः प्राप्यतां सुनिश्चित्य वयं न केवलं राष्ट्रस्य भविष्ये निवेशं कुर्मः, अपितु सेवा-उत्कृष्टतयोः परंपरां भावीपीढीभ्यः समर्पयामः इति।”

हिन्दुस्थान समाचार / अंशु गुप्ता