Enter your Email Address to subscribe to our newsletters
– प्रदेशस्य अधिकांशेषु नगरेषु रात्रौ न्यूनतमतापमानं विंशतिग्रादात् अधः।
भोपालनगरम् – 14 अक्तुबरमासः (हि.स.)। मध्यप्रदेशराज्यात् वर्षर्तोः पूर्णरूपेण निर्गमनं जातम्। तथापि लघुवार्षायाः क्रमः किञ्चित्कालं यावत् अवशिष्यते। अद्य तु वर्षायाः कोऽपि पूर्वसूचना नास्ति। बुधवासरे गुरुवासरे च प्रदेशस्य दक्षिणभागेषु गर्जनसहितं विद्युत्पातपूर्वकं जलवर्षणं सम्भाव्यते। ऋतुविभागस्य वचनं यत् प्रदेशात् वर्षर्तुः निर्गता, तथापि दक्षिणदिशास्थितेषु जनपदेषु लघुवार्षायाः प्रकरणम् अविरतम् भविष्यति। अद्य मंगलवासरे आकाशं निर्मलं भविष्यति, परन्तु ततः परं कतिपयेषु जनपदेषु लघुवृष्टिः सम्भविष्यति।
ऋतुविभागेन उक्तं यत् सर्वतः मध्यप्रदेशात् वर्षर्तुः निर्गता अस्ति। अस्य वर्षे तु तस्याः निर्गमनं त्रिधा जातम्। आदौ द्वादशजनपदेभ्यः वर्षर्तुः प्रत्यावृत्तः, ततः पश्चात् पञ्चत्रिंशज्जनपदेभ्यः गता। अनन्तरं सोमवासरे सिंगरौली, सीधी, शहडोल:, उमरिया, अनूपपुर:, डिण्डौरी, मण्डला, बालाघाट:, जबलपुर:, छिन्दवाड़ा, पांढुर्णा इत्येभ्यः अपि वर्षर्तुः निवृत्ता। अस्य वर्षे त्रिमासाः अष्टाविंशतिदिनानि च वर्षर्तुः सक्रियः आसीत्। षोडशे जूनमासे प्रदेशे प्रथमवारं वृष्टिः आगता।
यद्यपि वर्षर्तुः प्रत्यावृत्ता, तथापि लघुवार्षायाः क्रमः अनुवर्तिष्यते। ऋतुविभागस्य मतं यत् मंगलवासरे वर्षायाः कोऽपि चेतावनी नास्ति, किन्तु पञ्चदश–षोडश–अक्तुबरयोः प्रदेशस्य दक्षिणभागे गर्जनसहितं जलवृष्टिः सम्भाव्यते।
एतेषु मध्ये प्रदेशे रात्रयः शीतलाः जाता:। वातस्य प्रवाहपरिवर्तनात् एतत् जातम्। कारणं यत् जम्मूकाश्मीर–हिमाचलप्रदेश– उत्तराखण्डप्रदेशानां पर्वतेषु हिमवृष्टिः जायते। तस्मात् उत्तरदिशीया वायुः प्रवहति, या मध्यप्रदेशे शैत्यं वर्धयति। रविवासर–सोमवासरयोः रात्रौ प्रदेशस्य अधिकांशेषु नगरेषु न्यूनतमतापमानं विंशतिग्रादात् अधः अभवत्।
इन्दौरे राजगढे च १४.६°, भोपाले १५.८°, उज्जयिन्यां १७.३°, ग्वालियरे २१.३°, जबलपुरे १८.५° सेल्सियस् तापमानं लब्धम्। तथैव बैतूले १७.२°, धारे १६.९°, गुने १८.६°, नर्मदापुरमे १८.९°, खण्डवे १६.४°, खरगोणे १७°, पञ्चमढ्ये १७.८°, रतलमे १७.२°, शिवपुर्यां १८°, छिन्दवाडायाम् १६.८°, नौगावे १५.३°, टीकमगढे रीवासागरे च १८° तापमानं निबद्धम्।
हिन्दुस्थान समाचार / अंशु गुप्ता