मध्यप्रदेशे खण्डवानगरे अद्य राष्ट्रीयकिशोरकुमारसम्मानालङ्करण-समारोहः
प्रसिद्धगीतकारः प्रसूनजोशी इत्यस्मै राष्ट्रीयकिशोरकुमारसम्मानः प्रदास्यते। भोपालनगरम् — 14 अक्तुबरमासः (हि.स.)। मध्यप्रदेशशासनस्य संस्कृतिविभागेन, खण्डवाजनपदप्रशासनस्य सहयोगेन, प्रतिवर्षं यथापूर्वं, अस्मिन्नेव वर्षे अपि सर्वगुणसम्पन्नस्य कलाकारस्य
गीतकार प्रसून जोशी (इंटरनेट से ली गई तस्वीर)


प्रसिद्धगीतकारः प्रसूनजोशी इत्यस्मै राष्ट्रीयकिशोरकुमारसम्मानः प्रदास्यते।

भोपालनगरम् — 14 अक्तुबरमासः (हि.स.)। मध्यप्रदेशशासनस्य संस्कृतिविभागेन, खण्डवाजनपदप्रशासनस्य सहयोगेन, प्रतिवर्षं यथापूर्वं, अस्मिन्नेव वर्षे अपि सर्वगुणसम्पन्नस्य कलाकारस्य किशोरकुमारस्य पुण्यस्मरणावसरे राष्ट्रीयकिशोरकुमारसम्मानालङ्करण-समारोहः आयोज्यते। अस्मिन् द्विदिवसीयसमारोह एव अद्य सुविख्यातगीतकारं प्रसूनजोशीं राष्ट्रीयकिशोरकुमारसम्मानालङ्कारेण अलङ्करिष्यन्ति।

संस्कृतिनिर्देशकः एन.पी. नामदेव: इत्युक्तवान् यत् कार्यक्रमः रात्रौ सार्ध -अष्टवादने आरभ्स्यते। अस्मिन् समारोह एव मुख्यातिथिरूपेण मुख्यमन्त्री डॉ॰ मोहनयादवः वर्चुअलमाध्यमेन उपस्थास्यते, यः किशोरकुमारसम्मानं प्रदास्यति। तस्मिन् कार्यक्रमे जनजातिकार्यमन्त्री कुंवरविजयशाहः, सांसदः ज्ञानेश्वरपाटिलः, विधायकः नारायणसिंहपटेलः, कंचनमुकेशतन्वे च विछायागोविन्दमोरे च सन्निहिताः भविष्यन्ति। अलङ्करणानन्तरं मुम्बईस्थः हेमन्तकुमार संगीतसमूहः किशोरकुमारगीतानां मधुरप्रस्तुतिं दास्यति। कार्यक्रमे प्रवेशः निःशुल्कः भविष्यति।

नेमाजगतः सप्तविंशतिदिग्गजानां सम्मानः यावत् जातः। संस्कृतिनिर्देशकः नामदेवः उक्तवान् यत् संस्कृतिविभागेन महानगायककलाकारः किशोरकुमारः स्मृत्यर्थं अयं सम्मानः सन् १९९७ तः निरन्तरं प्रदीयते। अद्यावधि सप्तविंशतिविभूतयः अस्मात् सम्मानात् अलङ्कृताः। अस्मिन् सम्माने पञ्चलक्षरूप्यकाणां करमुक्तराशिः तथा सम्मानपट्टिका च प्रदीयते। अभिनय:, पटकथालेखन:, गीतलेखन:, निर्देशनच क्षेत्रेषु उत्कृष्टकार्यं कृत्वा अस्य सम्मानस्य पात्राः भवन्ति। सन् १९९७-९८ तः आरभ्य अद्यावत् सप्त-सप्तनिर्देशकाः, अभिनेतारः, पटकथाकाराश्च अलङ्कृताः। वर्षस्य २०२४-२५ किशोरकुमारसम्मानः गीतलेखकाय प्रसूनजोशी इत्यस्मै प्रदास्यते। प्रसूनजोशी इत्ययं अष्टाविंशतितमे किशोरकुमारसम्मानेन सम्माननीयः सप्तमः गीतकारः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता