Enter your Email Address to subscribe to our newsletters
कोलकाता, 14 अक्टूबरमासः (हि. स.)।दुर्गापुरनगरे जातस्य सामूहिकदुष्कर्ममामले विषये पुलिसविभागेन पीडिताया परिवाराय सुरक्षा प्रदाने सर्वं च सम्भवम् साहाय्यं दातुं प्रतिज्ञा कृता। आसनसोल-दुर्गापुर पुलिसायुक्तः सुनील चौधरी नामकः अवदत् यत् पीडितापरिवारसहितं निरन्तरं सम्पर्कः रक्षितः अस्ति, यदि ते इच्छेयुः तर्हि तेषां सुरक्षा अपि प्रदास्यते। सः अपि उक्तवान् यत् तेन स्वयमेव पीडितायाः पित्रा सह भेंटः कृता, तं च सर्वप्रकारसहाय्यस्य आश्वासनं दत्तम्।
आसनसोल-दुर्गापुर पुलिसकमिश्नरेटस्य वरिष्ठः अधिकृतः अपि मङ्गलवासरे उक्तवान् यत् वयं निरन्तरं पीडितायाः परिवारसंपर्के स्थिताः स्मः, यत् किञ्चित् साहाय्यं याच्यते तत् दास्यामः इति।
शुक्रवासररात्रौ दुर्गापुरस्थिते एकस्मिन् निजीयवैद्यकीयमहाविद्यालयस्य बाह्यप्रदेशे द्वितीयवर्षस्य छात्रायाः सह सामूहिकदुष्कर्मघटना अभवत्। अस्यां जाँचायां पुलिसेन पञ्च आरोपिताः अद्यापि गृहीताः। त्रयः आरोपिताः पूर्वमेव न्यायालये प्रस्तुताः आसन्, यत्र तान् दशदिनानि पुलिसग्रहणे स्थाप्य आदेशः दत्तः। ततः परं रविवासररात्रौ सोमवासरमध्याह्ने च अपरौ द्वौ आरोपितौ अपि गृहीतौ।
पुलिसायुक्तः चौधरी नामकः उक्तवान् यत् घटनायाः त्वरितमेव प्राथमिकी रिपोर्ट् (FIR) लेखिता आसीत्। यावन्तः पञ्चजनाः गृहीताः, ते सर्वे घटनास्थले उपस्थिताः आसन् इति।
घटनानन्तरं पीडितायाः परिवारः भयभीतः अभवत्। तस्य पितरः कन्यां ओडिशाराज्यं प्रति नयितुम् इच्छन्ति। तेन उक्तं — अत्र अस्माकं विश्वासः न अवशिष्टः, मम कन्यायाः प्राणेभ्यः अपि भयम् अस्ति।
एतस्मिन् विषये प्रत्युत्तरं दत्त्वा पुलिसायुक्तः उक्तवान् यत् “भयस्य किमपि कारणं नास्ति। यदि ते इच्छेयुः तर्हि पूर्णरूपेण सुरक्षा प्रदास्यते। दोषिनः न्यायेन कठोरतमा दण्डं प्राप्स्यन्ति इति सर्वे आवश्यकाः उपायाः स्वीकृताः।”
पुलिसस्रोतानुसारं, शुक्रवासररात्रौ पीडिता स्वसहाध्यायिना सह बहिः गतवती। मार्गे कश्चन समूहः ताम् आरभ्य उत्पीडयामास, ततः समीपस्थं वनप्रदेशं प्रति आकृष्य तस्याः दुष्कर्मं कृतवान्। अस्मिन्काले सहाध्यायी घटनास्थलात् पलायितः इति आरोपः अस्ति, तं च पुलिसेन ग्रहणं कृतम्।
पुलिसस्य सुरक्षा-आश्वासनस्य अपि परं पीडितायाः पिता न सन्तुष्टः। ते गोपनीयवक्तव्यस्य पूर्तेः अनन्तरं कन्यां ओडिशां नयितुं सज्जन्ते। सोमवासरे विपक्षनेता शुभेन्दु अधिकारी अपि तेन सह भेटः कृतवान्, यत्र तेन पुनः उक्तं यत् सः कन्यां ओडिशां नयिष्यति इति। तस्मिन्नेव दिने राज्यपालः सी.वी. आनन्दः बोसः अपि दुर्गापुरं गतः, तत्र पीडितां साक्षात्कृतवान्।
एतस्मिन्नेव कालखण्डे राष्ट्रियमहिलाआयोगः अपि स्वयमेव विषयस्य संज्ञानं गृहीत्वा एकादशबिन्दूनां सिफारिशः कृतवान्, ततः सम्बन्धिन्यः पत्रे राज्यपालं मुख्यमंत्रीं ममता बनर्जी च प्रति प्रेषितवान्।
हिन्दुस्थान समाचार