अद्य च श्वः च पुष्यनक्षत्रस्य शुभयोगः अस्ति, आपणेषु वर्धितः उत्साहः दृश्यते, ज्योतिषाचार्यैः क्रयणाय विशिष्टवस्तूनां कथनं कृतम्
भोपालम्, 14 अक्टूबरमासः (हि.स.)। अस्मिन् वर्षे पुष्यनक्षत्रस्य विशेषयोगः द्विदिनपर्यन्तं भविष्यति, येन बाजारेषु क्रयविक्रयस्य प्रबलः चञ्चलभावः दृष्टुं शक्यते। अद्य मङ्गलवासरे प्रातः ११:१० वादनात् आरभ्य बुधवासरस्य (अक्टोबर १५) अपराह्णे १२:३० पर्यन्त
पुष्य नक्षत्र पर सजे बाजार (प्रतीकात्मक तस्वीर)


भोपालम्, 14 अक्टूबरमासः (हि.स.)। अस्मिन् वर्षे पुष्यनक्षत्रस्य विशेषयोगः द्विदिनपर्यन्तं भविष्यति, येन बाजारेषु क्रयविक्रयस्य प्रबलः चञ्चलभावः दृष्टुं शक्यते। अद्य मङ्गलवासरे प्रातः ११:१० वादनात् आरभ्य बुधवासरस्य (अक्टोबर १५) अपराह्णे १२:३० पर्यन्तं एषः शुभनक्षत्रयोगः भविष्यति। अस्मिन् कालखण्डे मङ्गलवासरे सिद्धियोगः, बुधवासरे च साध्ययोगः समागच्छति। ज्योतिषाचार्याणां मतानुसारम् अयं योगः स्थायीसमृद्धिं च सफलता च ददाति। व्यापारीणां वचनं यत् ग्राहकेभ्यः विशेषावासरः-अपकर्षयोजनाश्च सज्जीकृताः सन्ति।

पुष्यनक्षत्रस्य अवसरस्य सन्दर्भे धार्मिकआयोजनानि, दानपुण्यकर्माणि, गृहोपयोगीवस्तूनां च क्रयः शुभः मन्यते। ज्योतिषाचार्याः कथयन्ति— अस्मिन् नक्षत्रे कृतं दानं न केवलं पुण्यदायकं भवति, अपि तु स्थायीं सुखसमृद्धिं च ददाति। पुष्यनक्षत्रस्य एषः द्विदिनात्मकः शुभकालः केवलं ज्योतिषदृष्ट्या न, अपि तु आर्थिकधार्मिकदृष्ट्या अपि अतीव महत्वपूर्णः भवति। शनिगुर्वोः प्रभावात् अयं कालः धन-समृद्धि-स्थैर्यस्य प्रतीकः भवति। अतः ज्योतिषाचार्याः अनुशंसन्ति यत् अस्मिन् अवसरः सर्वे जनाः स्वयंपरिमाणेन काचित् वस्तुं क्रयन्तु, येन स्थायीशुभता उन्नतिश्च प्राप्यते।

अस्मिन् वर्षे पुष्यनक्षत्रे ग्रहाणां विशेषं केन्द्रत्रिकोणयोगं निर्मीयमानं दृश्यते, यत्र शनिगुरुप्रभावः प्रवर्तते। ज्योतिषाचार्यः पण्डितः हरिहरपण्ड्या नामकः कथयति— पुष्यनक्षत्रस्य स्वामी शनि, देवता च बृहस्पतिः। एषः नक्षत्रः सप्तविंशतिनक्षत्रेषु अष्टमं स्थानं धारयति, “पोषणस्य” प्रतीकः च भवति। यदा एषः नक्षत्रः शनिगुरुभ्यां प्रभावितः भवति, तदा स धनज्ञानसमृद्धेः प्रतीकः भवति। पण्डितः पण्ड्या मन्यते— कार्तिकमासस्य कृष्णपक्षे आगतः पुष्यनक्षत्रः अतीव फलप्रदः। अस्मिन् वर्षे मङ्गलवासरे “भोमपुष्यनक्षत्रं” भवति, यः कार्यसिद्धेः सफलतायाः च हेतुर्भवति। अस्मिन् काले नूतनकार्याणां, निवेशस्य, व्यापारारम्भस्य च कृतिः अत्यन्तं लाभप्रदा भवति।

आपणस्य सज्जता ग्राहकेषु प्रतीक्षा च

मध्यप्रदेशस्य सर्वेषु नगरेषु पुष्यनक्षत्रं प्रति प्रबलाः सज्जताः दृश्यन्ते। व्यापारीणः स्वप्रतिष्ठानानि सज्जीकृत्य ग्राहकेषु प्रतीक्षां कुर्वन्ति। अस्य वर्षस्य व्यापारे व्यापारीणः प्रायः सहस्रकोटिरूप्यकाणां लाभं अपेक्षन्ते। अस्मिन् वर्षे जी.एस्.टी. करस्य न्यूनतया इलेक्ट्रॉनिक्स् तथा ऑटोमोबाइल् क्षेत्रयोः विशेषगतिरेव दृश्यते।

स्वर्णरजतस्य मूल्यवृद्धिः

ग्वालियरनगरस्य प्रसिद्धः कनकाभरणटोपीबाजारनामकः ज्वेलर्स् संस्थानं सूचयति यत् एषः वर्षः ग्राहकेषु लघुभारयुक्ताः किन्तु आकर्षकाः आभरणानि इष्टानि भवन्ति, तस्मात् ते तादृशीं सज्जां कृतवन्तः। रजतस्य मूल्यं प्रतिकिलो ₹१,८०,००० पर्यन्तं, स्वर्णस्य च प्रतितोलं ₹१,२९,००० पर्यन्तं गतम्। भोपालस्य अग्रवालज्वेलर्स् इत्यस्य मतं यत् महङ्गाईप्रभावः ज्वेलरीव्यवसाये अपि दृष्टः, तथापि दीपावल्याः पूर्वं बाजारस्य रौनकं यथावत् अस्ति। ज्वेलर्स् एसोसिएशनस्य अध्यक्षः प्रशान्तसोनी नामकः उक्तवान् यत् अस्मिन् वर्षे स्वर्णरजतयोः अभावः प्रबलः, उच्चमूल्यकारणात् ज्वेलरीबाजारे जनसङ्ख्या न्यूनतया दृश्यते, तथापि पुष्यनक्षत्रकारणात् क्रयः शुभः भविष्यति।

क्रयस्य शुभमुहूर्ताः

भोमपुष्यनक्षत्रे मङ्गलवासरे प्रातः ११:५४ वादनात् रात्रेः पर्यन्तं शुभमुहूर्ताः। अभिजीतमुहूर्तः प्रातः ११:४४ तः १२:३० पर्यन्तं, अमृतकालः सायं ६:०९ तः ७:३७ पर्यन्तम्। अपराह्णे २:५९ तः ४:२५ पर्यन्तं राहुकालः भविष्यति, अस्मिन् काले शुभकार्याणि वर्जनीयानि।

किं क्रयणीयम् अस्मिन् पुष्यनक्षत्रे-

पण्डितः हरिहरपण्ड्या कथयति— पुष्यनक्षत्रे किञ्चित् अपि क्रयणं अनिवार्यं, यतः एषः स्थायीसमृद्धेः प्रतीकः। शनिगुरुभ्यां सम्बन्धितवस्तूनां क्रयः विशेषशुभः। अतः महिलाः स्वर्णरजताभरणानि, मुद्राणि वा क्रयन्तु; पुरुषाः व्यापारनोकरीसंबन्धीनि बहीखातानि, कलमानि वा गृह्णीयुः; विद्यार्थी शिक्षासंबन्धीनि वस्तूनि यथा पुस्तकानि, पेनस्यादीनि क्रयन्तु।

गुरुसंबन्धिन्यः वस्तूनि:

स्वर्णं, धनकोषालेखः, धार्मिकवस्तवः, नूतनपॉलिसी, बैंक एफ्.डी., मंडीसौदाः, रत्नानि, पशुधनं, खादबीजादयः कृषिवस्तवः।

शनिसंबन्धिन्यः वस्तूनि:

वाहनं, इलेक्ट्रॉनिकसामग्री, औद्योगिकयन्त्राणि, नूतनदुकानं प्रतिष्ठानं, वस्त्राणि, पात्राणि, सोफासेट्, रासायनिकवस्तूनि।

पुष्यनक्षत्रस्य धार्मिक-ज्योतिषीयमहत्त्वम्

ज्योतिषाचार्यः पण्डितः भरतशर्मा कथयति— पुष्यनक्षत्रे कृतानां कर्मणां फलानि स्थायी भवन्ति। अस्य नक्षत्रस्य स्वामी शनि, यः कर्म, अनुशासनं, स्थैर्यं च दर्शयति; देवता बृहस्पतिः ज्ञानविस्तारस्य प्रतीकः। उभयोः प्रभावात् अस्मिन् नक्षत्रे क्रयः निवेशो वा दीर्घकालिकं लाभं ददाति। पण्डितः बालचन्द्रदुबे कथयति— पुष्यनक्षत्रयोगः गृहकुटुम्बे समृद्धिं जनयति। अस्मिन् काले गृहप्रवेशः, वाहनक्रयः, व्यापारारम्भः, नूतनयोजनारम्भः वा अतीव शुभः इति मन्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता