Enter your Email Address to subscribe to our newsletters
बलरामपुरः, १४ अक्टूबरमासः (हि.स.)। एकवारं प्रार्थना, चतुर्वारं मस्तके प्राणोच्छ्वासः, ततः सर्वरोगनिवारणम् — इदं वाक्यम् अद्य छत्तीसगढस्य बलरामपुर–जिल्लायां सर्वत्र श्रूयते। स्वास्थ्यविभागेन किञ्चित्कालं यावत् क्रियाशीलता प्रदर्शिता आसीत्, परन्तु अधुना तस्य गतिः शिथिला जाता। परिणामस्वरूपं मिथ्याचिकित्सकानां साहसं पुनः वर्धितम्। एतेषां भ्रम–अन्धविश्वासयोः प्रभावात् ग्राम्यप्रदेशेषु प्रजाः अद्यापि प्राणान् नष्टवन्तः। गतवर्षे त्रयः जनाः अस्यैव प्रकारस्य मिथ्याभिषिक्त–वैद्यैः अज्ञानात् प्राणैः विहीना अभवन्, तेषां मध्ये एकः कोडाकु जनजातेः वृद्धः अपि आसीत्।
यत्र इञ्जेक्शन् इत्यस्य अपेक्षया मन्त्र–तन्त्रे अधिकं विश्वासः
बलरामपुर–जिल्लायां बहवः तथाकथित–वैद्याः विद्यमानाः, ये औषधिभिः न, अपि तु यन्त्र–तन्त्र–मन्त्रैः च रोगानाम् उपचारं कुर्वन्ति। एते उदारस्वभावद्भ्यः ग्राम्यजनान् ऊपरी वायुः, जादूटोना इत्यादिभिः भयेन ग्रसयन्तः धनं हरन्ति। केचन मस्तके फूंकन्ति, केचन जलं पठित्वा पिबयन्ति, तथा च हजाररूप्यकाणि लभन्ते। गरीबः अशिक्षितः च वर्गः एषां वचने विश्वासं कृत्वा स्वं संचयितधनं नष्टं करोति, यदा रोगः तीव्रः भूत्वा प्राणहानिं करोति।
डिग्री एक, उपचारः अन्यः — अवैध–प्रवृत्तेः प्रसारः
अस्मिन् जनपदे केचन वैद्याः गृह्यन्ते, येषां हस्ते होम्योपैथी–वा आयुर्वेद–डिग्री अस्ति, किन्तु व्यवहारतः ते एलोपैथी–औषधैः उपचारं कुर्वन्ति। एषा प्रवृत्तिः न केवलं अवैध, अपितु घातकापि। चिकित्सापत्रेषु न नाम दृश्यते, न डिग्री, यत् विभागेन जिज्ञासायाम् ते पलायितुं शक्नुवन्ति। प्रश्नः एषः यत् — स्वास्थ्यविभागस्य निरीक्षणेऽपि एते “श्वेतवस्त्र–अपराधिनः” कथं स्वैच्छिक–क्लिनिकानि चालयन्ति?
एकवर्षे त्रीणि प्रकरणानि — त्रयाणां मृत्युः — विभागः तथापि मौनः
प्रकरणम् १: बलरामपुरे शम्भु–मेडिकल–स्टोरे इत्यत्र ८ वर्षीयबालकस्य घावस्य उपचारकाले संचालकेन स्वयमेव इञ्जेक्शनं दत्तम्। ततः बालकस्य स्थितिः विकृता, अन्ते अम्बिकापुर–मेडिकल–कॉलेजे मृत्युः अभवत्।
प्रकरणम् २: रामचन्द्रपुर–क्षेत्रस्य गाजरग्रामे कोडाकु–जनजातेः ७० वर्षीय–वृद्धः सोहर नामकः रोगी आसीत्। झोलाछाप–वैद्यः इलियास–अंसारी इत्यनेन उपचारः कृतः, परिवारजनान् चिकित्सालयं न नेतुं निषिद्धवन्तः। दूषित–उपचारात् वृद्धस्य मृत्युः अभवत्। पोलिस–विभागेन मर्ग् प्रकरणं आरभ्य एफएसएसएल–प्रतिवेदनस्य प्रतीक्षा क्रियते।
प्रकरणम् ३: रघुनाथनगरम् इत्यत्र एकस्त्री पाइल्स–रोगाय औषधं गृह्णातुं आगता। किन्तु औषधविक्रेता एव ऑपरेशनम् अकुर्वत् — न च एनेस्थेसिया, न नर्स् उपस्थिताः। स्त्री दुःखेन तडिद्भूता अन्ते अम्बिकापुर–मेडिकल–कॉलेजे प्राणान् त्यक्तवती।
अत्र, एतत् विषयम् उद्दिश्य बलरामपुरजनपदस्य सीएमएचओ डॉक्टर बसंतसिंहेन सह दूर्वाण्यां वार्ता कृता। तेनोक्तं यत्, जिलाधिकारिणा प्रत्येकस्मिन् अनुविभागे प्रक्रियां कर्तुं निर्देशः दत्तः। शीघ्रम् अन्येषु अनुविभागेषु अपि प्रक्रिया करिष्यते।
जागरूकता एव सर्वतोत्तमः उपचारः
बलरामपुर जैसे ग्रामीण जिलों में झोलाछाप डॉक्टरों की सक्रियता इस बात का संकेत है कि आज भी लोगों में सही इलाज को लेकर जागरूकता की कमी है। किसी भी बीमारी में झाड़-फूंक या अप्रमाणित इलाज पर भरोसा करना जानलेवा साबित हो सकता है। अब जरूरत इस बात की है कि लोग शिक्षा और जागरूकता के माध्यम से चिकित्सा की सही दिशा पहचानें। असली बदलाव तब आएगा, जब हर व्यक्ति विज्ञान और प्रमाणित चिकित्सा पर भरोसा करेगा। फिलहाल जिले के कलेक्टर ने इस मामले में अधिकारियों को जांच कर कार्रवाई के निर्देश दिए हैं, लेकिन विभागीय सुस्ती के कारण झोलाछाप डॉक्टरों का मनोबल धीरे-धीरे फिर बढ़ने लगा है।
बलरामपुरादिषु ग्राम्यक्षेत्रेषु एतेषां मिथ्याचिकित्सकानां सक्रियता एतत् दर्शयति यत् सामान्यजनानां मध्ये चिकित्सायाः प्रति यथार्थ–जागरूकता अभावः अस्ति। तन्त्र–मन्त्र–उपचारेषु विश्वासः प्राणघातकः भवति। अधुना आवश्यकता अस्ति — यत् जनाः शिक्षा, जागरूकता, वैज्ञानिक–दृष्टि च अपनयन्तु। असली परिवर्तनं तदा एव सम्भविष्यति, यदा प्रत्येकः व्यक्ति विज्ञानं च प्रमाणित–चिकित्सां च विश्वसनीयं मन्यते। तावत् जिलाधिकारिणः अन्वेषणं आरभ्य कार्यवाही–निर्देशं दत्तवन्तः, परन्तु विभागीय–शिथिलता कारणेन मिथ्याभिषिक्त–वैद्याः पुनः साहसं प्राप्तवन्तः इति दृश्यते।
हिन्दुस्थान समाचार