Enter your Email Address to subscribe to our newsletters
नवदेहली, 14 अक्टूबरमासः (हि.स.)। राष्ट्रीयः स्वयंसेवकसंघः अस्य वर्षस्य वार्षिकः अखिलभारतीयकार्यकारीमण्डलस्य सभाम् आयोजितवान् अस्ति, यस्य आयोजनं संघस्य शताब्दिवर्षे विशेषसुअवसरं मनसि धृत्वा मध्यप्रदेशस्य जबलपुरे कृतम्। एषा सभा दीपावल्यानन्तरम् ३०-३१ अक्टूबर तथा १ नवम्बर (युगाब्दः ५१२७, विक्रमसंवत् २०८२, कार्तिकशुक्ल-अष्टमी, नवमी च दशमी) सम्पूर्णा भविष्यति।
संघस्य अखिलभारतीयप्रचारप्रधानः सुनील आंबेकरः उक्तवान् यत् सभायां सरसंघचालकः डॉ. मोहनभागवत्, सरकार्यवाहः दत्तात्रेयः होसबाले, समस्त-सह-सरकार्यवाहाः, अखिलभारतीयकार्यविभागप्रधानः, तथा कार्यकारिणी-सदस्याः सहभागीभविष्यन्ति। संघस्य ४६ प्रान्तानां प्रान्तसंघचालकाः, कार्यवाहाः, प्रचारकाः च उपस्थिताः भविष्यन्ति। सद्यः विजयादशमी-दिने नागपुरसहित देशस्य सर्वत्र संघस्य शताब्दिवर्षस्य शुभारम्भः कृतः आसीत्। सरसंघचालकस्य तस्मिन अवसरे नागपुरे प्रदत्ते भाषणे उद्गृहीताः विषयाः अस्मिन सभायां चर्च्यन्ते।
सभायां शताब्दिवर्षे सम्बद्धाः कार्यक्रमाः प्रतिपाद्यन्ते। सर्वे प्रान्ताः स्वयम् योजनाः तथा अद्यतनकृत्याः विवरणं प्रस्तोमिष्यन्ति। ततः वर्तमानेषु सामाजिकेषु च राष्ट्रीयेषु विषयेषु विचार-विमर्शः अपि भविष्यति।
संघः वर्षस्य २०२५-२६ वार्षिककार्ययोजनां पुनः समालोचयिष्यति, तथा सङ्गठनस्य विस्तारदिशा अपि निश्चितव्या भविष्यति। शताब्दिवर्षस्य विशेषलक्ष्यानि विजयादशमी २०२६ पर्यन्तं पूर्तिं कर्तुं युक्तियोजनां कर्तुम् एषा सभायाः मुख्यः उद्देशः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता