शताब्दीवर्षे राष्ट्रीयस्वयंसेवकसंघेन आयोजितं पथसंचलनम्
पटना, 14 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरपर्यन्ते सारण–जिले रिविलगंज–खण्डे विजयादशमी–उत्सवः तथा पथसंचलनम् आयोजनं कृतम्। संचलनस्य दर्शनार्थं समाजस्य उत्साहः सहभागिताच अद्भुतदृश्यं जातम्। मार्गेषु सर्वत्र स्थानीयनिवा
शताब्दी वर्ष पर आरएसएस ने निकाला पथ संचलन


पटना, 14 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरपर्यन्ते सारण–जिले रिविलगंज–खण्डे विजयादशमी–उत्सवः तथा पथसंचलनम् आयोजनं कृतम्। संचलनस्य दर्शनार्थं समाजस्य उत्साहः सहभागिताच अद्भुतदृश्यं जातम्। मार्गेषु सर्वत्र स्थानीयनिवासिभिः पुष्पवृष्ट्या स्वयंसेवकानाम् अभिनन्दनं कृतम्।

अस्मिन् कार्यक्रमे अरविन्द–पब्लिक–स्कूल (मुकरेरा) इत्यस्य निर्देशकः सत्येन्द्रकुमार–सिंह मुख्यातिथिरूपेण उपस्थितः आसीत्। विशिष्टातिथिरूपेण गौतम–ऋषि–मन्दिरस्य महन्तः प्रभातदास–महाराजः, तथा जिलाकार्यवाहः संजीवकुमार–चौबे अपि सन्निहिताः आसन्। सर्वेषां सन्निधौ उत्सवः सफलतया सम्पन्नः।

मुख्यातिथिना सत्येन्द्रकुमार–सिंहेन स्वउद्बोधने उक्तम् — “राष्ट्रीयस्वयंसेवकसंघः प्रचारप्रसारस्य अपेक्षां विना, निष्ठया समर्पणेन च राष्ट्रसेवायां निरन्तरं संलग्नः अस्ति। स्थापनाकालात् आरभ्य अद्य पर्यन्तं संघस्य यात्रा अनेकैः उतार–चढ़ावैः युक्ता आसीत्, तथापि सर्वासु परिस्थितिषु संघेन सिद्धान्तं, अनुशासनं, राष्ट्रभावनां च सर्वोपरि स्थाप्य प्रगतिपथं स्वीक्रतम्।” ते अवदन् — “स्वयंसेवकानां तपः, साधना, कठोरपरिश्रमः एव कारणम्, येन एषः शताब्दी–उत्सवः सम्पूर्ण–समाजस्य उत्सवः अभवत्।”

जिलाकार्यवाहः संजीवकुमारः अपि संघस्य स्थापनेः पृष्ठभूमिं वर्णयन् अद्यतनस्थितेः पर्यन्तं विस्तृतं विवेचनं कृतवान्। सः पञ्च–परिवर्तन–विषयान् (स्वबोधः, नागरिक–कर्तव्यं, पर्यावरण–संरक्षणम्, सामाजिक–समरसता, परिवार–प्रबोधनम्) विवेचितवान्। तस्य वचनम् — “सन् 1925 तमे वर्षे डॉ. हेडगेवार–महाशयेन यः संघस्य बीजं रोपितम्, तत् अद्य देशस्य सर्वत्र प्रसारितम् अस्ति। व्यक्तेः विकासः एव समाजस्य विकासः, समाजस्य विकासः एव राष्ट्रस्य निर्माणम्। अतः संघस्य ध्येयम् केवलं संगठननिर्माणं न, अपितु व्यक्तिनिर्माणम्, येन राष्ट्रं परम–वैभवस्य शिखरं प्रति नेतुं शक्यते।”

---------------

हिन्दुस्थान समाचार