रोगस्य कारणेन दूषितं रक्तम् : सतीश रायः
प्रयागराजः, 14 अक्टूबरमासः (हि.स)।रक्तस्य दूषणं शारीरिकमानसिकरोगानां कारणं भवति। अस्माकं स्वास्थ्ये सर्वाधिकं प्रभावं आहारः एव करोति। यदि जनाः स्वस्य आहारस्य विषये सावधानतां वहन्ति तर्हि शरीरस्य रोगाणां पञ्चाशत्-शतांशभागः स्वयमेव चिकित्सां लभते। अत
सतीश राय


प्रयागराजः, 14 अक्टूबरमासः (हि.स)।रक्तस्य दूषणं शारीरिकमानसिकरोगानां कारणं भवति। अस्माकं स्वास्थ्ये सर्वाधिकं प्रभावं आहारः एव करोति। यदि जनाः स्वस्य आहारस्य विषये सावधानतां वहन्ति तर्हि शरीरस्य रोगाणां पञ्चाशत्-शतांशभागः स्वयमेव चिकित्सां लभते। अतः आहारस्य प्रयोगः, चयनं च यथायोग्यं विचार्य कर्तव्यम् इति।

एताः बातें मंगलवारदिनं प्रातः एस्.के.आर. योग-रेकी-अनुसन्धान-प्रशिक्षण-प्राकृतिक-संस्थान-मधुबन-बिहारस्थिते प्रयागराज-रेकी-केन्द्रे निःशुल्के कार्यक्रमे अनन्तरं प्रसिद्धः स्पर्श-चिकित्सकः सतीशरायः इत्यनेन उक्ताः।

सः जनान् सम्बोधित्य उक्तवान् यत् ताजं शुद्धं भोजनं देसी-घृत-मक्खनयोः सह सेवनं, ऋतुफलानां उपयोगः, स्पर्शध्यानस्य अभ्यासः च स्वास्थ्याय अत्यन्तं हितकरम् अस्ति।शरीरस्य रक्तं शुद्धं भोजननिर्भरम्तस्य उक्तिः — शरीरबलम्, प्रतिरोधशक्ति (इम्यूनिटी), स्वस्थत्वचायाः कान्तिः, आयुः च सर्वं शुद्धरक्ते एव आधारितम् अस्ति। शुद्धरक्तं च उचिते आहारे अवलम्बते। अस्वास्थ्यस्य मूलकारणं रक्तदूषणम् एव। तेन मुखे छिद्राणि, दुर्गन्धः, दादः, खाजः, कुष्ठरोगाः, लालवर्णचिह्नानि, फोडाः, फुन्सिकाः, यूरिक-अम्लवृद्धिः, शिरःशूलः, क्लान्तिः, अम्लवमनम्, आम्लता इत्यादयः लक्षणानि दृश्यन्ते।

अत्यधिकं लवणसेवनं रक्तदूषकंसतीशरायः अवदत् यत् अत्यधिकं लवणं (नमकं) भोजनमध्ये सेवनं रक्तदूषणं करोति। केचप्, चिप्स्, नमकीनादीनां अत्यधिकसेवनात् शरीरस्थं लवणं वर्धते। एवं रिफाइण्ड-तेल, बेकरी-भोजनम्, चाऊमीन्, बर्गर्, पिज्जा, पास्ता इत्यादीनां नित्यसेवनम्, अतिकायः श्रमः च अपि रक्तदूषणाय कारणं भवति।

सेवफलस्य गुणाःसः पुनः उक्तवान् — जनाः साधारणतः अस्वस्थसमये एव सेवं भुञ्जन्ति। तेषां मतम् अस्ति यत् सेवः स्वास्थ्याय श्रेष्ठः फलः। आयुर्वेददृष्ट्या पक्कः सेवः वात-पित्त-दोषौ संतुलयति, किन्तु कफदोषं वर्धयति। अतः येषां खांसी, कफः, अस्थमाजन्यः श्वासकष्टं वा अस्ति ते सेवं न्यूनं भुञ्जेयुः।

सेवः गुरुः, शरीरं शीतलतां नयति, भारवृद्ध्यर्थं शक्तिवर्धनार्थं च सहायकः। ये जनाः वजनवृद्धिं स्वास्थ्यवर्धनं च इच्छन्ति, ते प्रतिदिनं तस्य सेवनं कुर्वन्तु। अल्पभोजिनः, जिह्वारुचिहीनाः च अपि तस्मात् लाभं प्राप्नुयुः।

सेवः यदा तस्मिन्नेव ऋतौ पच्यते तदा तस्य सेवनं लाभदायकं भवति। शीतकाले तस्य उपयोगः हितकरः यतः तस्मिन् काले शरीराग्निः प्रबलः भवति, गुरुभोजनं च सहजं पचति। येषां आम्लता, उदरदाहः, अम्लोदरता च दृश्यते तेषां सेवसेवनं पित्तहरं लाभदायकं च भवति।

अन्ते सतीशरायः उक्तवान् — “आहारस्य दिनचर्यायाश्च सुधारं कृत्वा वयं निरामयाः भवितुं शक्नुमः।”

---------------

हिन्दुस्थान समाचार