Enter your Email Address to subscribe to our newsletters
मुख्यमंत्री याेगी बीएनएसडी शिक्षा निकेतनं महाविद्यालये छात्रस्य अमित कुमारस्य उपलब्धिः सम्मानिता
कानपुरम्, 14 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराजस्य कानपुरजनपदे बेनाझावरस्थिते बीएनएसडी शिक्षा निकेतनमहाविद्यालये कक्षा-१२ छात्रः अमितकुमारः स्वप्रतिभायाः परचमं प्राकटयन् राष्ट्रियकथालेखनस्पर्धायां समग्रदेशे तृतीयस्थानं प्राप्तवान्। एषा स्पर्धा भारतस्य युवा मामले एवं खेल मंत्रालयस्य नेतृत्वे विकसित भारत यंग लीडर्स डायलॉग अन्तर्गत 28वें राष्ट्रीययुवाउत्सव-2025 मध्ये आयोजिता आसीत्।छात्रस्य अमितस्य अस्य उपलब्ध्याः विषयं प्रधानाचार्यः बृजमोहनकुमारसिंहः हर्षेण व्यक्तवान्। ते मङ्गलवारे उक्तवान्— “छात्रं अभिनन्द्यताम्। राष्ट्रीयलेखनस्पर्धायां अमितकुमारस्य एषा उपलब्धिः न केवलं विद्यालयस्य गौरवविषयः अस्ति, अपितु अन्यछात्रेभ्यः अपि नवीनं उत्साहं प्रेरणां च दास्यति। सः न केवलं विद्यालयस्य, किन्तु नगरस्य नाम अपि समग्रदेशे प्रकाशयति। वयं तस्य उज्जवलभविष्यस्य कामनां कुर्मः।प्रधानाचार्यः उक्तवन्तः यत् देशेभ्यः सहस्राणि प्रतिभागिनः स्पर्धायाम् अभवत्। युवा लेखकाः स्वविचारान्, अनुभवः च, समाजस्य प्रति दृष्टिं कथायाः माध्यमेन व्यक्तवन्तः। तीव्रस्पर्धायाम् अमितकुमारः प्रभावशालीलेखनशैली, मौलिकचिन्तनं, प्रेरकसन्देशञ्च प्रदर्शयन् निर्णायकमण्डलस्य मनोहरं कृत्वा तृतीयस्थानं प्राप्य कानपुरसहितं सम्पूर्णउत्तरप्रदेशस्य नाम उज्ज्वलम् अकरोत्।
एतस्य उत्कृष्टाः उपलब्ध्याः निमित्तं लखनऊ नगरे आयोजिते भव्यसमारोहि उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः अमितकुमारं प्रशस्तिपत्रेण तथा टैबलेट् उपस्थाप्य सम्मानितवन्तः। मुख्यमंत्री अवदन्— “राज्यस्य युवासु अपारशक्ति अस्ति। अमितवत्सु प्रतिभाशालिनः छात्राः प्रदेशस्य प्रेरणास्रोताः सन्ति।अमितस्य सफलता विषयं विद्यालयपरिवारे हर्षवल्लरी प्रविष्टा। विद्यालयप्रबंधसमिति शिक्षकैः च अमितकुमारं अभिनन्दितवन्तः। छात्रः अमितः स्वसफलतायाः श्रेय शिक्षकैः, विद्यालयस्य, पारिवारस्य च सहयोगं प्रति दत्तवान्। सः उक्तवान्— “भविष्याम् अहं लेखनस्य माध्यमेन समाजे सकारात्मकपरिवर्तनं कर्तुं प्रयासं करिष्यामि।”
---------------
हिन्दुस्थान समाचार