योगी–मॉडलद्वारा परिवर्तितम् उत्तरप्रदेशे औद्योगिकजगतेः मानचित्रम्
लखनऊ, 14 अक्टूबरमासः (हि.स.)। यदा–कदा पिछड़ापन इत्यस्य च बेरोजगारी इत्यस्य च प्रतीकत्वेन ज्ञातः उत्तर–प्रदेशः अधुना नूतन–औद्योगिक–वृद्धि–केन्द्रं जातः अस्ति। मुख्यमंत्री–योगी–आदित्यनाथस्य नेतृत्वे राज्येन यथा तीव्रगत्या औद्योगिक–विकास–दिशि अग्रेणि
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 14 अक्टूबरमासः (हि.स.)। यदा–कदा पिछड़ापन इत्यस्य च बेरोजगारी इत्यस्य च प्रतीकत्वेन ज्ञातः उत्तर–प्रदेशः अधुना नूतन–औद्योगिक–वृद्धि–केन्द्रं जातः अस्ति। मुख्यमंत्री–योगी–आदित्यनाथस्य नेतृत्वे राज्येन यथा तीव्रगत्या औद्योगिक–विकास–दिशि अग्रेणितं तेन सम्पूर्णं देशं चकितं कृतम्।

वर्षे 2024–25 उत्तर–प्रदेशे अभूतपूर्वाः ४,००० नूतनाः कारखानाः स्थापिताः, येन राज्ये २७,००० कारखानानाम् ऐतिहासिक–संख्या प्राप्ता।

एषा केवलं सांख्यिक–सिद्धिः नास्ति, अपितु आत्मनिर्भर–भारतस्य नूतन–उत्तर–प्रदेशे प्रगतिपदम्।

अतीते अष्टसप्तम–वर्षाणि मध्ये योगी–सर्वकारेण उद्योगानां कृते निवेशक–हितैषिणं पारदर्शकं च वातावरणं निर्मितम्, येन निवेशकाः केवलम् आकर्ष्यन्ते न, अपि तु दीर्घकालपर्यन्तं संलग्नाः अपि भवन्ति।

एतेन राज्यं “नव–निवेश–केंद्रं” (न्यू इनवेस्टमेंट हब) इति देशे विख्यातं जातम्।

एत्र संस्थापिताः कारखानाः इलेक्ट्रॉनिक्स्, वस्त्र–उद्योग, अन्न–प्रसंस्करणम्, प्रतिरक्षा–निर्माणम्, वाहन–उद्योगः, रासायनिक–विभागः, नवीकरणीय–ऊर्जा च इत्यादिषु प्रमुख–क्षेत्रेषु अग्रगण्याः सन्ति।

तीव्र–गत्या विकसितः औद्योगिक–आधारः

2003 तमे वर्षे उत्तर–प्रदेशे केवलं 8,980 कारखानाः आसन्।

2021 तमे वर्षे एषां संख्या 16,503 जाता।

2022 तमे 17,481, 2023 तमे 19,100, अधुना 2025 तमे वर्षे 27,000 पर्यन्तं प्राप्ता — एषा उल्लेखनीया वृद्धिः।

एषा वृद्धिरेव न केवलं संख्यया, अपितु औद्योगिक–भूगोलस्य संरचनात्मक–परिवर्तनस्य सूचकः।

अधुना निवेशः केवलं नोएडा–ग्रेटर–नोएडा–लखनऊ इत्यादिषु सीमितः नास्ति, अपि तु बरेली, कानपुर, झांसी, गोरखपुर, आजमगढ़, प्रयागराज इत्यादिषु नगरेषु अपि प्रसृतः अस्ति।

निवेश–रोजगारयोः नव–युगम्

2023–24 तस्य उद्योगानां वार्षिकसर्वेक्षणं (ए.एस्.आइ.)–प्रतिवेदनुसारं, उत्तर–प्रदेशः देशस्य शीर्ष–१५ औद्योगिक–राज्यानां मध्ये चतुर्थस्थाने स्थितः।

तस्मिन् समये 22,141 कारखानाः क्रियाशीलाः आसन्, याः देशस्य समग्र–संख्यायाः 8.5% भागम्।

एषु मात्रकेषु 12.80 लक्षात् अधिकाः कर्मकाराः कार्यरताः आसन्, यः राष्ट्रस्य औद्योगिक–श्रमशक्तेः 8.3% अंशः।

कारखाना–वृद्धि–दरः 16%, श्रमिक–संख्या–वृद्धिः 8% च आसन् — यतः स्पष्टं दृश्यते यत् प्रदेशे केवलं उद्योगः न वर्धते, अपितु रोजगार–संधयः अपि निरन्तरं प्रसृताः भवन्ति।

2025 तमे वर्षे 27,000 कारखानानां प्राप्तिः तस्य प्रमाणम्।

ग्राम्य–औद्योगिकीकरणस्य नव–अध्यायः

राज्य–सर्वकारस्य उद्देश्यः केवलं शहरी–विकासः नास्ति, अपितु ग्राम्य–औद्योगिकीकरणस्य प्रोत्साहनम् अपि अस्ति।

एम.एस्.एम्.ई.–इकाइभ्यः, स्थानीय–शिल्पिभ्यः च अनुदान–प्रशिक्षण–वित्तीय–सहाय–निर्यात–सुविधा इत्यादि उपक्रमाः प्रदत्ताः।

अद्यापि उत्तर–प्रदेशस्य ग्राम्य–प्रदेशेषु लघु–उद्योगाः आत्मनिर्भर–भारतस्य मूलं दृढं कुर्वन्ति।

एषा औद्योगिक–गाथा केवलं विकासस्य न, अपितु विश्वासस्य, पारदर्शितायाः, परिवर्तनस्य च आदर्शः जातः।

---------------

हिन्दुस्थान समाचार