Enter your Email Address to subscribe to our newsletters
लखीमपुर खीरी, 14 अक्टूबरमासः (हि.स.)।
प्राचीनस्य ऐतिहासिकस्य दशहरा-महोत्सवस्य दशमे दिने मेळामञ्चे “अवध-सन्ध्या” इति सांस्कृतिक-कार्यक्रमस्य पताका उद्यताभूत्। तदा लखीमपुर-भूमौ लोकसंस्कृतेः सौगन्ध्यमिव सोमवासरस्य सायंकालसमये सर्वत्र प्रसृतम्। भारतीय-अवधी-समाजस्य संयोजनेन आयोजितं तत् सांस्कृतिकं समारोहं अवध-परम्पराणां, लोकसंगीतस्य, मर्यादायाः च भावनायाः प्रति समर्पितम् आसीत्।
दीपप्रज्वलनपूर्वकं कार्यक्रमस्य शुभारम्भः अभवत्। अस्य अध्यक्षता नगर-पालिका-परिषद्-ाध्यक्षया संस्थाध्यक्षा च डा० इरा-श्रीवास्तवया कृता। मुख्यातिथिरूपेण कारागार-राज्यमन्त्री सुरेश-राही उपस्थितः आसीत्, येन समाजसेवकानां कलाकाराणां च उत्साहवर्धनं कृतम्। ते अवदन् – “अवधभूमौ सुरः, श्रृङ्गारः, संस्कारश्च त्रिवेणीव वहति।”
कार्यक्रमस्य प्रारम्भे पालिकायाः पक्षेण “समाजसेवी-सम्मान”-समारोहे अन्तर्गतं श्री-चित्रगुप्त-कायस्थ-सभा-लखीमपुरस्य संरक्षकः राजीव-रतन-खरे, शशिकान्त-श्रीवास्तव, अध्यक्षः डा० ओ० पी० श्रीवास्तव, उपाध्यक्षौ प्रदीप-सक्सेना-मुकेशौ च, तथा उत्तरप्रदेश-पेंशनर्स-कल्याण-संस्थायाः महामन्त्री नरेश-चन्द्र-वर्मा इत्यादयः समर्पित-समाजसेविनः विशेषसम्मानं प्राप्तवन्तः।
ततः परं भारतीय-अवधी-समाजस्य महासचिवः डा० प्रदीप-कुमार-गुप्तस्य संयोजनेन प्रसिद्धः लोकगायकः दिवाकर-द्विवेदी नामकः कलाकारः मञ्चमुपतस्थे। सः “मर्यादापुरुषोत्तमः श्रीरामः” इति आराधनया संध्यायाः आरम्भं कृत्वा स्वरसरितामिव प्रवाहितवान्। ततः सर्वः मेळा-पाण्डालः भक्ति-आनन्द-गौरव-रङ्गैः सम्पूर्णः जातः।
अवधी-कलाकाराणां एकस्मात् परं एकं प्रदर्शनं श्रुत्वा श्रोत्यः तालध्वनिभिः सोमवासरस्य रात्रेः पर्यन्तं निनदन्ति स्म — यथा अवधस्य आत्मैव नृत्यति स्म।
तस्मिन्नन्तरे यदा मन्त्री सुरेश-राहीभ्यः स्वर्गीय-पूर्व-केंद्रीय-मन्त्री श्रद्धेय-रामलाल-राही-नाम्नः हस्तनिर्मितं चित्रं समर्पितं, तदा भावनार्द्रतया वातावरणं पूरितम्। मन्त्रीणां नेत्रयोः प्रकटिता नमीव स्नेहस्य मूर्तिरभवत्।
तस्मिन्नवसरे अवध-साधक-आराधक-च डा० पी० के० गुप्तेन मन्त्रीणं, पालिकाध्यक्षां, पूर्व-विधायकं च अङ्गवस्त्रैः सम्मानितवान्। सः अवधस्य सौगन्ध्य-संस्कृतेः अपि वर्णनं कृतवान्। उद्घाटन-सत्रस्य मंच-संचालनं समाजसेवी-साहित्यकारः राममोहन-गुप्तः स्वया ओजस्व्या वाचा अलङ्कृतवान्। आभार-प्रकटनं अधिशासी-अधिकारी-सञ्जय-कुमार-नाम्ना कृतम्।
तस्मिन् समये मेला-परिसरः श्वेत-दीपप्रभया नह्यतामास, झूलकेषु क्रीडमानबालकाः, चाट-पकौडिकासुगन्धि: च लोकोत्सवेन सह मिश्रिता, सम्पूर्णदृश्यम् स्वर्णमयं कृतवन्तः। सर्वः कोणः “लोकल् फॉर वोकल्” इति भावेन दीप्तः आसीत् — यथा तराई-अवधयोः भूम्योरैक्येन गीतैः गङ्गाजलेन च संस्कारेण च संयुक्ता वाणी झङ्कृतवती।
कार्यक्रमे पूर्व-विधायकः महेन्द्र-सिंह, ब्लॉक-प्रमुखा दिव्या-सिंह, मेलाधिकारी समरा-सईद्, मेलाध्यक्षः कौशल-तिवारी, जेलर्-मधुलिका-त्रिपाठी, हरिप्रकाश-त्रिपाठी, डा० वी० बी० धुरिया, डा० नमिता-विश्वास, श्वेता-शर्मा, अभियन्ता-दुर्गेश-वर्मा इत्यादयः नगरस्य गण्यमान्य-नागरिकाः उपस्थिताः आसन्, येन समारोहस्य गौरवः वर्धितः।
---------------
हिन्दुस्थान समाचार