Enter your Email Address to subscribe to our newsletters
यूपीएसएसआईनिर्वाचने प्रयागराजस्य डॉ.संतोष सिंहस्य दिव्यतापूर्णतया जयः
प्रयागराजः, 14 अक्टूबरमासः (हि.स.)।शल्यचिकित्सा केवलं तन्त्रविद्या नास्ति, अपितु मानवसेवायाः साधनं भवति इति। एतद् वचनं प्रसिद्धः प्रयागराजनिवासी शल्यचिकित्सकः डॉ॰ सन्तोषकुमारसिंहः, यः अद्यतनं सम्पन्ने उत्तरप्रदेश-भारतीय-शल्यचिकित्सकसंघस्य (U.P.A.S.I.) कार्यकारिणीसमित्याः निर्वाचन-२०२५ इत्यस्मिन् भव्यं विजयम् अलभत, हिन्दुस्थान-समाचारप्रतिनिधिना सह वार्तालापे अवदत्।
डॉ॰ सिंहः अवदत् यत् अस्य नूतनस्य दायित्वस्य माध्यमेन सः चिकित्सासेवानां विस्तारं ग्राम्य-पश्चिमप्रदेशेषु जनसामान्येभ्यः प्रति कर्तुं प्रयत्नशीलः भविष्यति। सः उक्तवान्— “मम लक्ष्यं तदेव यत् आधुनिकाः शल्यचिकित्सासुविधाः केवलं महानगरपर्यन्तं न सीमिताः स्युः। सर्वे रुग्णाः, ये केनापि आर्थिकवर्गे सन्ति, समये सम्मानपूर्वकं उपचारं लभेरन्—एवमेव मम मिशनम्।”
सः अग्रे अपि अवदत् यत् आगामिकाले स्वास्थ्यशिबिराणि, शल्यजागरूकताअभियानानि, युवचिकित्सकानां प्रशिक्षणक्रमश्च प्रारभ्यन्ते, येन राज्ये चिकित्सासुविधानां स्तरः उच्चः भवेत्।
डॉ॰ सिंहः अवदत् यत् U.P.A.S.I. इत्यस्य प्रतिष्ठितसंस्थायाः उद्देश्यं केवलं तांत्रिकप्रशिक्षणं न, अपितु शल्यचिकित्सकानां मध्ये संवादः, सहयोगः, ज्ञानविनिमयः च वर्धयितुम् अपि अस्ति। तेन उक्तं यत् नूतनाः तन्त्रविधयः—लैप्रोस्कोपिक्, लेज़र, रोबोटिक्-शल्यचिकित्साः—राज्यस्य सर्वेषु भागेषु प्राप्याः कर्तव्याः। तदनु, समाजस्य दरिद्रजनानां, आवश्यकता-पिडितवर्गस्य च निःशुल्कशल्यचिकित्सासेवा परामर्शसेवा च प्रदानं अस्माकं प्रमुखप्राथमिकता भविष्यति।
सः सर्वान् वरिष्ठचिकित्सकान्, सहकर्मिणः, विद्यार्थिनः, शुभेच्छुकांश्च प्रति कृतज्ञतां व्यक्त्वा अवदत्— “एषा विजयः प्रयागराजस्य शल्यचिकित्सकानां जनविश्वासस्य च विजयः। अहं सर्वेषां हृदयतः आभारं व्यक्तुमिच्छामि। अहं प्रतिजाने यत् शल्यचिकित्साक्षेत्रे नूतनया ऊर्जया, संवेदनया, निष्ठया च निरन्तरं कार्यं करिष्यामि।”
उल्लेखनीयं यत्, उत्तरप्रदेश-भारतीय-शल्यचिकित्सकसंघस्य अद्यतन-निर्वाचने प्रयागराजस्य डॉ॰ सन्तोषकुमारसिंहः उत्कृष्ठं प्रदर्शनं कृत्वा पदे महता मतभेदेन विजयी जातः।
राज्ये समग्रे ९२६ शल्यचिकित्सकाः अस्मिन् ऐतिहासिके ई-मतदाननिर्वाचने सहभागी आसन्। डॉ॰ सिंहः ५०९ मतानि प्राप्तवान्, येन सः शीर्षविजेतृनाम्नि श्रेण्यां स्थितः। एषः प्रथमवारः आसीत् यदा राज्यशल्यचिकित्सकाणां निर्वाचनं ऑनलाइन-पद्धत्याः माध्यमेन सम्पन्नम्।
अस्यां निर्वाचनप्रक्रियायां प्रयागराज, गोरखपुर, लखनऊ, आग्र, कानपुरादीनां नगराणां वरिष्ठशल्यचिकित्सकाः सक्रियतया सहभागिनः आसन्।
डॉ॰ सन्तोषकुमारसिंहः अधुना मोतीलालनेहरू-चिकित्सामहाविद्यालये स्वरूपराणी-नेहरू-अस्पताले च शल्यचिकित्साविभागे सहायकप्राध्यापकपदे कार्यरतः अस्ति। सः स्वस्मिन् उत्कृष्टशल्यकौशलस्य, शिक्षणक्षमतेः, रुग्णेषु समर्पणभावस्य च कारणेन चिकित्साजगति विशिष्टस्थानं धारयति।
सः इलाहाबाद-चिकित्सकसंघस्य संयुक्तसचिवः अपि अस्ति तथा पूर्वं जूनियर-डॉक्टर्स-एसोसिएशन-उत्तरप्रदेशस्य प्रदेशाध्यक्षपदे अपि आसीत्, यत्र तेन चिकित्सक-अधिकाराणां प्रशिक्षणक्षेत्रस्य च उन्नतौ उल्लेखनीयकार्यं कृतम्।
स्वविजये विषये तेन उक्तम् “एषा सिद्धिः मम सर्वेषां वरिष्ठशल्यचिकित्सकानां आशीर्वादस्य, सहकर्मिणां विश्वासस्य, विशेषतः आदरणीय-प्रो॰ (डॉ॰) प्रोबाल-नियोगी-सरस्य प्रेरणादायकमार्गदर्शनस्य च फलम् अस्ति। तेन अस्मान् सदैव शिक्षितवान् ।
”---------------
हिन्दुस्थान समाचार