Enter your Email Address to subscribe to our newsletters
शर्म अल-शेखः (मिस्रः), 14 अक्टूबरमासः (हि.स.)।अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रम्पः फिलिस्तीनीसंघर्षस्य समाधानाय मिस्रदेशस्य मतेन सहमतः नास्ति। ट्रम्पः गाजा-शान्ति-शिखर-सम्मेलनात् प्रत्यागतः समये पत्रकारैः सह संभाषणं कुर्वन् मिस्रदेशस्य राष्ट्रपतये विचारं विषये कापि टिप्पणी न कृतवान्। एका पत्रकारः तस्मिन् प्रश्नं कृतवान् यत् मिस्रदेशस्य राष्ट्रपतिः अब्देल् फतह् अल-सीसी इत्यस्य तर्कस्य विषयः। सीसी इत्येन उक्तम् यत् इजराइल्-फिलिस्तीनसंघर्षे शान्त्याः एकमेव मार्गः द्वि-राज्य-समाधानम्।
ट्रम्पः प्रत्युत्तरं दत्तवान्—अहं गाजा-नवीननिर्माणस्य पक्षधरः अस्मि। एकराज्ये, द्विराज्ये च मम सम्बन्धः नास्ति। CBS News-च्यानलेन प्रतिवेदनानुसारं ट्रम्पः उक्तवान् यत् बहवः मनुष्ये मिस्रदेशस्य राष्ट्रपतये विचारं प्रीयते। सः अद्यापि अस्य विषयस्य विचारं न कृतवान्।
उल्लेखनीयम् यत् हालैः इजरायलीप्रधानमन्त्री बेंजामिन् नेतन्याहू च ट्रम्पः अपि फिलिस्तीनीराज्यस्य आह्वानस्य निन्दां कृतवन्तः। राष्ट्रपति ट्रम्पस्य २०-सूत्रीय गाजा-शान्ति-प्रस्तावेन स्पष्टतया फिलिस्तीनीराज्यस्य आह्वानं न कृतम्, किन्तु तस्य राज्यपदं “फिलिस्तीनीजनस्य आकाङ्क्षा” इति निर्दिष्टम्।
एवं च, व्हाइट् हाउस् शर्म् अल-शेख् सम्मेलनस्य विषये राष्ट्रपति ट्रम्पः, मिस्रदेशः, कतार्, तुर्कियादेशः च द्वारा हस्ताक्षरितं शान्ति-घोषणापत्रं प्रकाशयति। अस्मिन् दस्तावेजे गाजायाम् युद्धं अन्तं कर्तुं ट्रम्पस्य ईमानदारप्रयासस्य प्रशंसां कृतम्। फिलिस्तीनीजनानां इजरायलीषु च सहित क्षेत्रीयसर्वेषु जनेषु शान्ति-सुरक्षा-स्थिरता-आवसरं च आह्वानितम्। भविष्यमानविवादाः बलप्रयोगेन अथवा दीर्घसंघर्षेण न, अपितु कूटनीतिकसंवादेन समाधानं योजनीयम् इत्यपि उक्तम्।
विशेषतया पूर्वराष्ट्रपति जो बाइडेनः इजराइल्-हामास् मध्ये जातस्य युद्धविरामस्य बन्धक विमोचनसम्झौते च प्रति राष्ट्रपति ट्रम्पस्य प्रशंसा कृतवान्। बाइडेनः X इत्यत्र लिखित्वा उक्तवान्—अस्मिन सम्झौते प्राप्तिं गन्तुम् मार्गः सरलः नासीत्। मम प्रशासनस्य प्रयत्नाः बन्धकान् गृहे प्रतिनयितुम्, फिलिस्तीनीनागरिकेभ्यः सहायता दातुं, युद्धं समाप्तुम् च अनवरताः आसन्। अहं राष्ट्रपति ट्रम्पः तस्य दलं च एते नूतन-युद्धविराम-सहमतौ अन्तिमरूपं दातुं प्रशंसामि।
मिस्रं प्रति गत्वा पूर्वं राष्ट्रपति ट्रम्पः सोमवासरे इजरायली संसदे (नेसेट्) सम्बोधितवान्। ट्रम्पः एका घण्टातः अधिकं दीर्घवक्तृवक्ता भाषणे इजरायलीसांसदात् बारम्बार: स्थातुं प्रोत्साहितः, तान् तालिस्वरैः अभिनन्दितवान्। ट्रम्पः मध्यपूर्वे नूतनयुगस्य आरम्भं इजरायलमध्ये च शान्त्याः उद्घोषः कृतः।
उल्लेखनीयम् यत् बन्धकाः सोमवासरे प्रातःकाले गाजा-स्थितं रेडक्रॉस् प्रत्येक्षं प्रेषिताः, ततः ते इजरायली गृहे तेषां परिवारैः मिलिताः। ट्रम्पः उक्तवान्—अन्धकारे च कैदायां यापितेषु दुःखद्वर्षषु पश्चात् २० साहसीबन्धकाः स्वपरिवारेषु प्रत्यागताः। एषः गौरवशाली क्षणः। अनवरतयुद्धस्य च अनन्तखतरेण पश्चात् अद्य आकाशः शान्तः। शस्त्राणि शान्तानि। सायरनः शान्तः। सूर्यः तस्या: पवित्रभूमेः उदयति, या अन्ततः शान्तिपूर्णा भविष्यति। एषा भूमि क्षेत्रं च ईश्वरस्य इच्छया अनन्तकाले शान्तिमयी भविष्यति।
गाजा-शान्ति-शिखर-सम्मेलनम् भारतस्य प्रतिनिधित्वे विदेशराज्यमन्त्री कीर्ति वर्धनसिंहेन कृतम्। तेन मध्यपूर्वे शान्त्यै भारतस्य समर्थनं
सुनिश्चितम्।
---------------
हिन्दुस्थान समाचार