Enter your Email Address to subscribe to our newsletters
- संयुक्तराष्ट्रे सैन्य–अभिनिवेशनं ददतः द्वात्रिंशत् राष्ट्राणां वरिष्ठ–अधिकारिणां सम्मेलनम् आरब्धम्।
नवदेहली, 14 अक्टूबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे संयुक्तराष्ट्रसैन्य–अभिनिवेशन–कर्तृराष्ट्राणां (यू.एन.टी.सी.सी.) प्रमुखानां सम्मेलने भारतस्य अन्ताराष्ट्रियनियम–आधारित–व्यवस्था–संरक्षणे प्रतिबद्धतां पुनरुक्तवान्। सः अवदत्—केचन राष्ट्राणि अन्ताराष्ट्रिय–नियमान् उल्लङ्घ्य तान् दुर्बलयन्ति, केचन स्वनियमाञ् निर्माय आगामिन्याः शताब्द्याः प्रभुत्वं स्थापयितुमिच्छन्ति। स्वातन्त्र्यप्राप्त्याः आरम्भात् एव भारतः अन्तरराष्ट्रीय–शान्ति–सुरक्षा–संरक्षणे स्वस्य ध्येयस्य सिद्ध्यर्थं संयुक्त–राष्ट्रस्य सह दृढतया तिष्ठति।
संयुक्त–राष्ट्रे सैन्य–योगदानं ददतः द्वात्रिंशत् राष्ट्राणां वरिष्ठ–अधिकारिणां सम्मेलनं नूतन–दिल्ली–स्थिते मानेकशा–केन्द्रे आरब्धम्, यत् षोडश–अक्टोबर–यावत् प्रवर्तिष्यते। अद्य प्रथमवारं भारतीय–सेनायाः आतिथ्ये आयोजितेऽस्मिन् अन्ताराष्ट्रिय–सम्मेलने संयुक्त–राष्ट्र–शान्ति–अभियान–सेनां प्रेषयन्ति ये राष्ट्राणि, तेषां प्रतिनिधिमण्डलानि भागग्रहणं कुर्वन्ति।
तेषु राष्ट्रेषु अल्जीरिया, आर्मेनिया, ऑस्ट्रेलिया, बाङ्ग्लादेश, भूटान, ब्राज़ील, बुरुण्डी, कंबोडिया, मिश्र, इथियोपिया, फिजी, फ़्रांस, घाना, इटली, कज़ाखिस्तान, केन्या, किर्गिस्तान, मेडागास्कर, मलेशिया, मङ्गोलिया, मोरक्को, नेपाल, नाइजीरिया, पोलैण्ड, रवाण्डा, श्रीलंका, सेनेगल, तञ्जानिया, थाईलैण्ड, युगाण्डा, उरुग्वे च वियतनाम च सन्ति।
उद्घाटन–सत्रे रक्षामन्त्रिणा उक्तम्—“भारतस्य कृते एषः केवलं संवादस्य विषयः नास्ति, यतः सहस्रशः भारतीयाः संयुक्त–राष्ट्र–ध्वज–तले शान्तेः विकासस्य च कृते कार्यं कुर्वन्ति। एषः उदाहरणम् यत् भारतस्य सिद्धान्तं च अन्ताराष्ट्रिय–व्यवस्था–संरक्षणे प्रतिबद्धतां च प्रकाशयति।”
रक्षामन्त्रिणा उक्तम्—“भारतं महात्मा–गान्धेः भूमि अस्ति, यत्र शान्तिः अस्माकं अहिंसा–सत्य–दर्शने गाढतया निहिता अस्ति। महात्मनः दृष्ट्या शान्तिः केवलं युद्धाभावः न, किन्तु न्याय–सद्भाव–नैतिक–शक्तेः सकारात्मकं स्वरूपम्। अतः शान्तिस्थापनं भारतस्य कृते विकल्पः न, अपि तु श्रद्धायाः विषयः अस्ति।”
सः अवदत्—“यू.एन.टी.सी.सी. प्रमुखानां सम्मेलनं शान्तेः मानवीय–गरिमायाश्च संरक्षणे अस्माकं प्रयासानां पुष्टि–रूपम् अस्ति। द्वितीय–विश्व–युद्धस्य विनाशानन्तरं निर्मितः संयुक्त–राष्ट्र–चार्टरः एषां मूल्येषां आधारः अभवत्। राष्ट्राणि तदा ज्ञातवत्यः यत् विकासाय, वृद्धये, समृद्धये च शान्तिः अनिवार्या अस्ति। भारतः तस्मिन् चार्टरे हस्ताक्षरकर्ता–संस्थापकः आसीत्, यः अस्माकं ‘वसुधैव कुटुम्बकम्’ इति दर्शनं प्रतिबिम्बयति।”
सम्मेलने स्थलसेना–प्रधानः जनरल् उपेन्द्र द्विवेदी अवदत्—“भारतं शान्तिस्थापनाय सर्वाधिकं योगदानदाताराष्ट्रेषु अग्रगण्यं अस्ति। संयुक्त–राष्ट्रस्य एकोनसप्ततिः शान्ति–अभियानानां मध्ये एकपञ्चाशत् अभियानेषु त्रिसहस्राधिकाः भारतीयः सैनिकाः सेवां कृतवन्तः। ते निःस्वार्थेन संकल्पेन च कार्यं कुर्वन्तः अमूल्यं अनुभवम् अपि अर्जितवन्तः, यं वयं जगतः सह साझा कर्तुं सदा उत्सुकाः स्मः।”
अन्ते सः उक्तवान्—“भारतीय–सेनायाः आतिथ्ये प्रथमवारं आयोजितं एतत् सम्मेलनं परस्पर–सहयोगस्य सुदृढीकरणं च वैश्विक–शान्ति–ध्येयस्य प्रवर्धनं च अस्माकं संयुक्त–प्रतिज्ञां पुनः स्थापयति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता