सूक्ष्मसिंचनप्रणाल्या नारीकृषिका आत्मनिर्भराभवत्
- बिछनादेव्याः कृषये नूतनं आयामं प्रदत्तम्। — अल्पजलेन अधिकं उत्पादनं जातम्। रुद्रप्रयागः, 14 अक्टूबरमासः (हि.स.)। ग्रामोत्थानपरियोजना स्त्रीणाम् आत्मनिर्भरतायै महत्त्वपूर्णा सिद्धा अस्ति। ग्रामस्तरे स्त्रियः सीमितसंसाधनानां मध्ये स्वजीवनोपायं न
खेताें काे पसीने से सींचती बिछना देवी।


- बिछनादेव्याः कृषये नूतनं आयामं प्रदत्तम्।

— अल्पजलेन अधिकं उत्पादनं जातम्।

रुद्रप्रयागः, 14 अक्टूबरमासः (हि.स.)। ग्रामोत्थानपरियोजना स्त्रीणाम् आत्मनिर्भरतायै महत्त्वपूर्णा सिद्धा अस्ति। ग्रामस्तरे स्त्रियः सीमितसंसाधनानां मध्ये स्वजीवनोपायं नूतनमायामं ददति। अस्याः अन्तर्गतं सूक्ष्मसिंचनं नाम आधुनिकं जलप्रबन्धनतन्त्रं अस्ति, यत् साक्षात् पादपानां मूलभागपर्यन्तं सीमितं जलं प्रेषयति। एषा जलसंरक्षणतन्त्ररूपेण स्वीकृता अस्ति, च जलवायुस्मार्टकृषेः प्रमुखांशः अपि भवति।

वर्षे २०२३ तमे, ग्रामोत्थानपरियोजनायाः नियममानदण्डानुसारं बिछना देवी नामिका स्त्री व्यक्तिगतउद्यमरूपेण सूक्ष्मसिंचनक्रियायै चयनिता आसीत्। अस्य उद्यमस्य समग्रव्ययः ५० सहस्रम् ५ शतः आसीत्, यस्मिन् २५ सहस्रम् २५० रूप्यकाणि वितित्कोषेण ऋणरूपेण दत्तानि, १० सहस्र २५० रूप्यकाणि तया व्यक्तिगतं अंशदानं कृतम्, तथा १५ सहस्र रूप्यकाणि साहाय्यरूपेण प्राप्तानि। बिछना देव्याः अस्मिन् उद्यमे अन्तर्गतं सब्जीफलं उत्पादनं प्रारब्धम्, सा च अधुना मनसूना-उखीमठप्रदेशयोः क्षेत्रीयबाजारेषु स्वसस्यं विक्रीयते।

अस्य क्रियायाः फलस्वरूपं तस्या वार्षिकं ७० सहस्रात् ८० सहस्रपर्यन्तं, मासिकं च ६ सहस्रात् ७ सहस्रपर्यन्तं आयः लभ्यते। तस्या सफलतया प्रेरिताः क्षेत्रीयाः अन्यास्त्रियः अपि सूक्ष्मसिंचनतन्त्रस्य ग्रहणाय अग्रे आगच्छन्ति। अधुना बिछना देवी स्वकृषिउत्पादनानां मूल्यवर्धनार्थं तथा स्थानिकरोजगारसृजनार्थं अचार–पापडनिर्माणं च आटाचक्कीस्थापनं च इति लघुप्रमानकं खाद्यप्रसंस्करणकेंद्रं स्थापयितुं योजना करोति।

मुख्यविकासाधिकृतः राजेन्द्रसिंह रावत् अवदत्— “रुद्रप्रयागजनपदे ग्रामीणप्रदेशेषु स्त्रीणां आत्मनिर्भरतायै सततप्रयत्नाः क्रियमाणाः सन्ति। सूक्ष्मसिंचनं नाम आधुनिककृषितन्त्रं न केवलं जलसंरक्षणे सहायकरं, अपितु कृषकाणाम् आयद्विगुणनायामपि प्रमुखभूमिकां निर्वहति।”

हिन्दुस्थान समाचार / अंशु गुप्ता