Enter your Email Address to subscribe to our newsletters
आगरा, 15 अक्टूबरमासः (हि.स.)। संयुक्तराष्ट्रसंघस्य द्वात्रिंशत् सैन्यमित्रदेशानाम् सेनाध्यक्षाः, वरिष्ठसैन्यअधिकारिणः च स्वपरिवारैः सह बुधवासरे आग्रानगरे आगत्य ताजमहलस्य दर्शनम् अकुर्वन्। अस्मिन् समये विशेषसुरक्षाव्यवस्था अपि कृताः आसन्।
प्रातःकाले विशेषविमानेन एते सैन्याधिकारिणः स्वजनैः सह आग्रहवायुमार्गेण आगत्य ताजमहलस्य सौन्दर्यं दृष्टवन्तः। तेनाम् अद्भुतरूपं प्रशंस्य बहुफोटोग्राफी अपि कृता। दर्शनसमये सी.आई.एस्.एफ्. कमाण्डेन्ट् वी.के. दुबे तथा भारतीयपुरातत्वसर्वेक्षणस्य वरिष्ठसहायकः प्रिन्स् बाजपेयी अपि तत्र उपस्थितौ आसताम्। एषः विदेशीसेन्यप्रतिनिधिमण्डलः प्रायः एकघण्टापर्यन्तम् ताजमहलपरिसरे स्थितवान्।
प्रिन्स् बाजपेयी इत्यनेन उक्तं यत् प्रातः दशवादने सैन्यदलैः ताजमहलदर्शनं कृतम्। प्रायः द्विशतसदस्ययुक्तं एतत् प्रतिनिधिमण्डलं पैराब्रिगेड् परिसरे आयोजिते सैन्यस्वागतकार्यक्रमे अपि सम्मिलितम्। दर्शनकाले ताजमहलपरिसरस्य अन्तः बहिर्विशेषरूपेण सुरक्षा व्यवस्थाः कृताः आसन्।
उल्लेखनीयं यत् संयुक्तराष्ट्रसंघस्य चतुस्त्रिंशत् सैन्यमित्रदेशानाम् प्रतिनिधिमण्डलं १४–१६ अक्टूबरतिथिषु दिल्लीस्थे यूनाइटेड नेशंस ट्रूपिंग कंट्रीब्यूटिंग कंट्रीज समिट इत्यस्मिन् अधिवेशने भागं गृह्णाति, यस्य विषयः संयुक्तराष्ट्रशान्तिअभियानानां भाविनीत्यायोजनम् अस्ति।
---------------
हिन्दुस्थान समाचार