Enter your Email Address to subscribe to our newsletters
मनोरञ्जन-उद्योगात् एकं दुःखदायकं वार्ताम् आगतम्। दूरदर्शनस्य ऐतिहासिक-धारावाह्यां 'महाभारते' कर्णस्य स्मरणीयं पात्रं निर्वहन् प्रेक्षकाणां हृदये विशिष्टं स्थानं प्राप्तः लोकप्रियः टी.वी. अभिनेता पङ्कज धीर इदानीं अस्मिन् जगति न अस्ति। 68 वर्षीयः अभिनेता बुधवासरे प्रातः 11.30 वादने दिवङ्गतः। तस्य मृत्योः वार्तया सम्पूर्णे उद्यमः, तस्य प्रशंसकाः च स्तब्धाः अभवन्।
प्रतिवेदनानुगुणं पङ्कज धीर इत्येषः किञ्चित्कालं यावत् गम्भीररूपेण अस्वस्थः आसीत्। अस्मिन् वर्षे मार्च्-मासे तस्य स्वास्थ्यस्य क्षीणतायाः अनन्तरं सः चिकित्सालये प्रवेष्टः। परन्तु, तस्य विषये परिवारात् किमपि आधिकारिकं वक्तव्यं न प्राप्तम्।
पङ्कजधीरस्य मृत्योः पुष्टिः तस्य निकटमित्रेण फिरोज़खानेन अभवत्, यः 'महाभारते' अर्जुनस्य पात्रं निरवहत्। पङ्कज् इदानीम् अस्मिन् जगति नास्ति इति सत्यम्। अहं अत्यन्तं उत्तमं मित्रं नष्टवान्। सः न केवलं महान् अभिनेता अपितु महान् मनुष्यः अपि आसीत्। अहं अत्यन्तं स्तब्धः अस्मि, व्यक्तुं शब्दाः न सन्ति। सः वस्तुतः अद्भुतः व्यक्तिः आसीत्। इति।
पङ्कजधीरस्य स्वस्य दीर्घवृत्तिकाले दूरदर्शने. तथा चलच्चित्रेषु च प्रबलपात्राणि निरवहत्। 'महाभारते' कर्णरूपेण तस्य भावात्मकः तीव्रः च अभिनयक्षमता तं गृहनाम कृतवती। एतदतिरिच्य, सः 'बार्डर', 'बाहुबलीः द बिगिनिङ्ग्' (हिन्दीभाषायां ध्वनिमुद्रितं संस्करणम्), 'सन आफ सरदार', 'कर्मयोग' इत्यादिषु अनेकेषु चलच्चित्रेषु महत्त्वपूर्णानि पात्राणि निरवहत्।
दूरदर्शनस्य जगति तस्य योगदानं अपारम् अस्ति। सा 'चन्द्रकान्ता, बेतालपञ्चविंशति, भवामि ते पत्नीकां (अर्थात् बनू मैं तेरी दुल्हन), प्रलयः (कयामत्), देवानां देवः महादेवः इत्यादिषु अनेकेषु लोकप्रियेषु कार्यक्रमेषु कार्यं कृतवती। तस्य गहनः स्वरः, प्रभावपूर्णः पटल-उपस्थितिः च तं विशिष्टं परिचयम् अददात्। रेडी, शूराउट एट वडाला, शेरशाह इत्यादिषु बालिवुड-चलच्चित्रेषु अभिनयम् अकरोत् इति पङ्कज् इत्यस्य पत्नी तथा अभिनेता पुत्रः निखिल धीर इत्ययम् अस्ति।
अभिनेतारस्य मृत्योः विषये बहवः प्रसिद्धाः सामाजिकमाध्यमेषु शोकं प्रकटितवन्तः। प्रत्येकं व्यक्तिः स्वस्य प्रकारेण अस्य महान् कलाकाराय श्रद्धाञ्जलिम् अर्पयतः अस्ति। पङ्कजधीरः इदानीम् अस्मिन् जगति न स्यात्, परन्तु तस्य स्मृतयः, तस्य योगदानं च भारतीय-मनोरञ्जन-इतिहासे सर्वदा अमरः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता